भारतीयपरीक्षादलं प्रति प्रत्यागत्य करुणनायरः अवदत् – एषः अतीव विशेषः अवसरः अस्ति
नव देहली, 12 जूनमासः (हि.स.)। भारतीय बल्लेबाजः करुण नायरः टीम इण्डिया इत्यस्मिन् टेस्ट् क्रिकेट्-क्रीडायां पुनः आगतः। नायरः अन्तिमवारं २०१७ तमस्य वर्षस्य मार्चमासे आस्ट्रेलिया-विरुद्धं भारतस्य कृते टेस्ट्-क्रीडां कृतवान् ।२०१६ तमे वर्षे चेन्नै-टेस्ट्
भारतीय बल्लेबाज करुण नायर


नव देहली, 12 जूनमासः (हि.स.)। भारतीय बल्लेबाजः करुण नायरः टीम इण्डिया इत्यस्मिन् टेस्ट् क्रिकेट्-क्रीडायां पुनः आगतः। नायरः अन्तिमवारं २०१७ तमस्य वर्षस्य मार्चमासे आस्ट्रेलिया-विरुद्धं भारतस्य कृते टेस्ट्-क्रीडां कृतवान् ।२०१६ तमे वर्षे चेन्नै-टेस्ट्-क्रीडायां इङ्ग्लैण्ड्-विरुद्धं त्रिशतकं कृतवान् नायरः पश्चात् स्वस्य रूपं त्यक्त्वा दलस्य स्थानं न प्राप्नोत् अधुना नायरस्य पुनः अवसरः प्राप्तः अस्ति तथा च सः बीसीसीआई इत्यस्य एक्स हैण्डल् इत्यत्र प्रकाशितस्य विडियोमध्ये स्वस्य भावनां सार्वजनिकं कृतवान्। सः अवदत्, अति विशेषम् अनुभूयते। अहं कृतज्ञः सौभाग्यशालिनः च अस्मि यत् पुनः एषः अवसरः प्राप्तः। अधुना अहं हस्तद्वयेन ग्रहीतुं प्रयत्नेन प्रयतस्ये। अस्मिन् समये मम भावनाः शब्दैः व्यक्तुं कठिनम्। एषः अतीव विशेषः भावः। दलस्य वरिष्ठः खिलाडी केएल राहुलः अपि करुणस्य पुनरागमने प्रसन्नतां प्रकटितवान्। सः अवदत् यत्, अहं नायरं बहुकालात् जानामि। अहं तं यूके-देशे काउण्टी-क्रिकेट्-क्रीडां कुर्वन् दृष्टवान्, यत्र सः एकः परिश्रमं कृतवान्, संघर्षं च कृतवान्। तस्य दलस्य पुनरागमनं न केवलं तस्य कृते अपितु तस्य परिवारस्य मित्राणां च कृते अतीव विशेषम् अस्ति। तस्य अनुभवः, शिक्षणं च टेस्ट्-क्रीडासु दलस्य अवश्यमेव साहाय्यं करिष्यति। नायरः २०२३, २०२४ च वर्षेषु इङ्ग्लैण्ड्-देशस्य काउण्टी-दलस्य नॉर्थम्प्टनशायर-इत्यस्य प्रतिनिधित्वं कृतवान् ।अस्मिन् काले सः १० मेलनानां १४ पारीषु ५६.६१ इति औसतेन ७३६ रनाः कृतवान् अस्मिन् शताब्दद्वयं चत्वारि अर्धशतकानि च अन्तर्भवन्ति स्म । तस्य सर्वोत्तमः स्कोरः २०२ नॉट आउट् * आसीत् । भारतस्य एषा टेस्ट्-श्रृङ्खला २०२५ तमस्य वर्षस्य जून-अगस्त-मासयोः मध्ये इङ्ग्लैण्ड्-देशे क्रीडिता भविष्यति ।एषां मेलनं हेडिङ्ग्ले (लीड्स्), एड्ग्बास्टन् (बर्मिन्घम्), लॉर्ड्स्, ओवल (लन्दन) तथा ओल्ड् ट्रैफोर्ड (म्यान्चेस्टर्) इत्यत्र भविष्यति।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA