इङ्ग्लैण्ड्-भ्रमणार्थं टीम इण्डिया-क्रीडायां शुचि उपाध्यायस्य स्थाने राधायादवः
नवदेहली 12 जूनमासः (हि.स.)। इङ्ग्लैण्ड्-भ्रमणात् पूर्वं भारतीयमहिलाक्रिकेट्-दलस्य महती विघ्नः अभवत् । दलस्य क्रीदिका शुचि उपाध्यायः आघातकारणात् भ्रमणात् बहिः अस्ति। तस्याः स्थाने राधायादवः अधुना इण्डियादलस्य टी-२०, एकदिवसीय-दले च समाविष्टा अस्ति । भा
भारतीय स्पिनर राधा यादव


नवदेहली 12 जूनमासः (हि.स.)। इङ्ग्लैण्ड्-भ्रमणात् पूर्वं भारतीयमहिलाक्रिकेट्-दलस्य महती विघ्नः अभवत् । दलस्य क्रीदिका शुचि उपाध्यायः आघातकारणात् भ्रमणात् बहिः अस्ति। तस्याः स्थाने राधायादवः अधुना इण्डियादलस्य टी-२०, एकदिवसीय-दले च समाविष्टा अस्ति । भारते क्रिकेट् नियन्त्रणमण्डलेन गुरुवासरे उक्तं यत् बेङ्गलूरुनगरस्य बीसीसीआई उत्कृष्टताकेन्द्रे (सीओई) आयोजिते भ्रमणपूर्वशिबिरे शुचिः एषा चोटः अभवत्। अन्वेषणेन ज्ञातं यत् तस्याः वामस्य टिबिया (अधः पादे अस्थि, इति अपि ज्ञायते) आघातः अस्ति, तदनन्तरं चिकित्सादलेन तस्याः विश्रामं कर्तुं परामर्शः दत्तः अनुभवी स्पिन-गेन्दबाजः राधायादवः इदानीं इङ्ग्लैण्ड्-भ्रमणकाले भारतस्य सीमित-ओवर-दलयोः भागः भविष्यति । भारतस्य अद्यतनं टी-२०-दलम् : १.

हरमनप्रीत कौरः (दलनायिका), स्मृति मंधना (उपदलनायिका), शेफाली वर्मा, जेमिमा रोड्रिग्स, ऋचा घोष (विकेटसंरक्षिका), यस्तिका भाटिया (विकेटसंरक्षिका), हरलीन देओल, दीप्ति शर्मा, स्नेह राणा, श्री चरणी, अमनजोत कौर, अरुंधती रेड्डी, क्रांति गौड़, सयाली सतघरे, राधा यादव ।

भारतस्य अद्यतनं एकदिवसीयदलम् : १.

हरमनप्रीत कौर (दलनायिका), स्मृति मंधना (उपदलनायिका), प्रतीक रावल, हरलीन देओल, जेमिमा रोड्रिग्स, ऋचा घोष (विकेटसंरक्षिका), यस्तिका भाटिया (विकेटसंरक्षिका), तेजल हसबनीस, दीप्ति शर्मा, स्नेह राणा, श्री चरणी, अमनजोत कौर, अरुंधती रेड्डी, क्रांति गौड़, सयाली सतघरे, राधा यादव।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA