भारत-यूरोपीयसङ्घयोः मध्ये अवैध-शुल्क-अवरोधः समाप्तः वाणिज्य-सन्धेः कृते महत्त्वपूर्णः अस्ति : गोयलः
नवदेहली, 12 जूनमासः (हि.स.)। केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः गुरुवासरे अवदत् यत् भारतस्य यूरोपीयसङ्घस्य च (ईयू) मध्ये प्रस्तावितस्य मुक्तवाणिज्यसम्झौते (एफटीए) कृते अवैधः शुल्क अवरोधः समाधानं ज्ञातुं महत्त्वपूर्णम् अस्ति। एतेषां विषयाणां सम
भारत-स्वीडन उच्च स्तरीय व्यापार और निवेश फोरम को संबोधित करते पीयूष गोयल


भारत-स्वीडन उच्च स्तरीय व्यापार और निवेश फोरम को संबोधित करते पीयूष गोयल


भारत-स्वीडन उच्च स्तरीय व्यापार और निवेश फोरम को संबोधित करते पीयूष गोयल


नवदेहली, 12 जूनमासः (हि.स.)। केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः गुरुवासरे अवदत् यत् भारतस्य यूरोपीयसङ्घस्य च (ईयू) मध्ये प्रस्तावितस्य मुक्तवाणिज्यसम्झौते (एफटीए) कृते अवैधः शुल्क अवरोधः समाधानं ज्ञातुं महत्त्वपूर्णम् अस्ति। एतेषां विषयाणां समाधानार्थं पक्षद्वयं सक्रियरूपेण कार्यं कुर्वन् अस्ति इति सः अवदत्। भारत-स्वीडन-उच्चस्तरीयवाणिज्यनिवेशनीतिमञ्चे स्वीडिश-उद्यमसङ्घं सम्बोधयन् सः अवदत् यत् प्रस्तावितस्य मुक्तवाणिज्यसम्झौतेः वार्तायां अन्तिमरूपं स्थापयितुं उभयपक्षः अतीव समीपे अस्ति। भारतं यूरोपीयसङ्घं च उभयपक्षी उद्योगानां कृते वाणिज्यं सुचारुरूपेण कर्तुं समाधानं अन्वेष्टुं सक्रियरूपेण चर्चां कुर्वतः।

केन्द्रीयवाणिज्यमन्त्री एक्सपोस्ट् इत्यत्र प्रकाशितेन वक्तव्ये लिखितवान् यत्, भारत-स्वीडन-उच्चस्तरीयवाणिज्यं-निवेश-नीति-मञ्चे स्वीडिश-उद्यम-सङ्घस्य सम्बोधनं कृत्वा स्वीडिश-भारतीय-अग्रणी-वाणिज्यैः सह सम्पर्कं कृत्वा प्रसन्नाः। द्वयोः पक्षयोः सहकार्यस्य अपारसंभावनानां विषये चर्चां कृतवान्। अस्मिन् कार्यक्रमे प्रकाशितं प्रस्तावितः भारत-यूरोपीयसङ्घः मुक्तवाणिज्यसम्झौतेः विषये संयुक्तपत्रं अस्माकं सामूहिकस्य रेखांकनं करोति। दृढ आर्थिकसम्बन्धस्य समावेशीवृद्धेः च भविष्यस्य निर्माणार्थं प्रतिबद्धता।''

सः अवदत् यत् भारत-स्वीडन- सहभागितां एकं प्रतिरूपम् अस्ति यत् कथं द्वौ विविधौ अर्थव्यवस्थाः साझीकृतदृष्ट्या सहकार्येण च परस्परं लाभं सृजितुं शक्नुवन्ति। एताः चर्चाः समुचितेषु अवसरेषु परिणमन्ति इति अपेक्षा अस्ति। ततः पूर्वं केन्द्रीयवाणिज्यमन्त्री पीयूषगोयलः स्वीडिशकम्पनी टेट्रापाकस्य एमडी मैरी सैण्डिन् इत्यनेन सह गोष्ठीं कृतवान्। अस्मिन् काले स्थायिपैकेजिंगसमाधानयोः सहकार्यं वर्धयितुं विचाराणां आदानप्रदानं कृतम् । एतेन सह भारते अनुसन्धानविकासपरिकल्पनानां विस्तारस्य, उन्नतसाधननिर्माणे क्षमतासुदृढीकरणस्य च अवसरानां विषये चर्चां कृता । एतदतिरिक्तं स्वीडिश वाणिज्यनेतृभिः सह स्वीडिश-भारत वाणिज्यपरिषद्, भारतीयदूतावासेन च आयोजिते रात्रिभोजने सः स्वीडिश वाणिज्यनेतृभिः सह संवादं कृतवान् । अस्मिन् काले सः भारते निवेशस्य महत्त्वपूर्णान् अवसरान् प्रकाशितवान् ।

उल्लेखनीयं यत् भारतस्य 27 राष्ट्रस्य यूरोपीयसङ्घस्य च मध्ये अष्टवर्षाधिकान्तरस्य अनन्तरं 2022 तमस्य वर्षस्य जूनमासे पुनः वार्ता आरब्धा । विपणानाम् उद्घाटनस्य स्तरस्य विषये मतभेदस्य कारणेन 2013 तमे वर्षे वार्ता स्थगितवती आसीत् । गोयलः स्वीडेन्देशस्य आधिकारिकयात्रायाः कृते अत्र आगतः अस्ति । अस्मिन् भ्रमणकाले सः स्वीडिशसमकक्षं, उद्योगाणां प्रतिनिधिभिः च मिलित्वा द्वयोः देशयोः व्यापारं निवेशं च प्रवर्तयिष्यति। स्वीडेन्देशः 27राष्ट्राणां यूरोपीयसङ्घस्य सदस्यः अस्ति ।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA