आन्ध्रप्रदेशे शिक्षकानां नियुक्त्यर्थं प्रचलन्तीं परीक्षां स्थगयितुं सर्वोच्चन्यायालयेन अस्वीकारः
नवदेहली, 12 जूनमासः (हि.स.)। आन्ध्रप्रदेशे शिक्षकानां नियुक्त्यर्थं प्रचलति प्रतियोगितापरीक्षां स्थगयितुं सर्वोच्चन्यायालयेन अस्वीकृतम्। न्यायाधीशप्रशांतकुमारमिश्रस्य नेतृत्वे अवकाशपीठेन उक्तं यत् कथं मध्यमार्गे परीक्षाः स्थगिताः भवेयुः। वयं परीक्षाव
सुप्रीम कोर्ट (फाइल फोटो)


नवदेहली, 12 जूनमासः (हि.स.)। आन्ध्रप्रदेशे शिक्षकानां नियुक्त्यर्थं प्रचलति प्रतियोगितापरीक्षां स्थगयितुं सर्वोच्चन्यायालयेन अस्वीकृतम्। न्यायाधीशप्रशांतकुमारमिश्रस्य नेतृत्वे अवकाशपीठेन उक्तं यत् कथं मध्यमार्गे परीक्षाः स्थगिताः भवेयुः। वयं परीक्षाविशेषज्ञाः न स्मः। श्रवणकाले न्यायालयेन याचिकाकर्ता पृष्टं यत् सः उच्चन्यायालयं किमर्थं न गतः इति। तदा याचिकाकर्तायाः अधिवक्ता अवदत् यत् आन्ध्रप्रदेश उच्चन्यायालयः ग्रीष्मकालीनावकाशं प्राप्नोति। तदा सर्वोच्चन्यायालयेन उक्तं यत् आन्ध्रप्रदेशस्य उच्चन्यायालयः जूनमासस्य 16दिनाङ्कात् आरभ्यते, भवान् तत्र याचिकाम् अङ्गीकुरुत। अनुच्छेदः 32 इत्यस्य अन्तर्गतं भवतः याचिकां वयं स्वीकर्तुं न शक्नुमः।

श्रवणकाले याचिकाकर्तायाः पक्षतः उक्तं यत् राज्यसर्वकारस्य अधिसूचनानुसारं जनपदस्तरीयप्रतियोगितायाः कृते अनेकपालिषु परीक्षाः क्रियन्ते। प्रथमं सङ्गणकं आधारितपरीक्षा भविष्यति ततः सामान्यीकरणं भविष्यति। तदा न्यायालयः अवदत् यत् परीक्षाः आरब्धाः एव, अतः परीक्षा मध्यमार्गे स्थगितुं न शक्यते।

--------------

हिन्दुस्थान समाचार / ANSHU GUPTA