प्रच्चनं महाविद्यालयं निर्माय छात्रवृत्तिसङ्ग्रहस्य प्रवञ्चनकर्तारः त्रयः युवानः गृहीताः
जयपुरम्, 12 जूनमासः (हि.स.)। जयपुरग्रामीणजनपदस्य गोविन्दगढ-आरक्षकस्थानकेन कार्यवाहीकाले काल्पनिकं प्रच्छनमहाविद्यालयं निर्माय प्रवञ्चनपूर्वकं लक्षरूप्यकाणां छात्रवृत्तिः संगृहीताः त्रयः आरोपिणः गृहीताः। सम्प्रति अभियुक्तैः प्रश्नोत्तरं क्रियते। आरक्ष
काल्पनिक रूप से फर्जी कॉलेज बनाकर फर्जी तरीके से छात्रवृत्ति उठाने वाले तीन आरोपित चढ़े पुलिस के हत्थे


जयपुरम्, 12 जूनमासः (हि.स.)। जयपुरग्रामीणजनपदस्य गोविन्दगढ-आरक्षकस्थानकेन कार्यवाहीकाले काल्पनिकं प्रच्छनमहाविद्यालयं निर्माय प्रवञ्चनपूर्वकं लक्षरूप्यकाणां छात्रवृत्तिः संगृहीताः त्रयः आरोपिणः गृहीताः। सम्प्रति अभियुक्तैः प्रश्नोत्तरं क्रियते। आरक्षक-उप महानिरीक्षक (सह-आरक्षकाधीक्षकः) जनपदजयपुर ग्रामीणस्य आनंदशर्मा असूचयत् यत् जयपुरग्रामीणजनपदस्य गोविंदगढ-आरक्षकक्षेत्रेण कार्यवाहीं कुर्वता गुरुकृपा-आईटीआईमहाविद्यालयः कुचामनं जनपदनागौरस्य निदेशकः गुरुकृपा आईटीआईमहाविद्यालयः कुचामनजनपदस्य निदेशकः श्रवणलालजाटं (32) निगृहीतवान्। वर्तमाने परियोजनाप्रबन्धकसामाजिकन्यायसशक्तिकरणविभागः गोविन्दगढ जनपदजयपुरनिवासी ई-मित्रसंचालकः विजयकुमारबोचल्या (27) सहितं, काल्पनिक प्रच्छन्नमहाविद्यालयं निर्माय 23 लक्षं 6400 रुप्यकाणि छात्रवृत्तिरूपेण प्राप्तवान् आसीत्। पटलतः छात्रवृत्तिम् अनुमोदितं गुरुकृपा आईटीआई महाविद्यालय कुचमन नागौर, विभागात् छात्रवृत्तिप्राप्त्यर्थं धनं गृहीत्वा सामाजिकन्यायसशक्तिकरणविभागस्य परियोजनाप्रबन्धकः बलरामगुर्जरः मिलित्वा प्रच्छन्नमहाविद्यालयस्य निर्माणं कृत्वा अवैध प्रपत्राणि सज्जीकृत्य 23 लक्षं 6400 रुप्यकाणि गृहीतवन्तः सामाजिक न्याय एवं सशक्तिकरण विभाग छात्रवृत्ति पोर्टल से। अस्मिन् प्रकरणे अभियुक्तेन गबनं कृतं २३ लक्षं ६४०० रूप्यकाणां राशिं पुनः प्राप्तुं, अवशिष्टानाम् अभियुक्तानां गृहीतुं च प्रयत्नाः क्रियन्ते।

ज्ञातव्यं यत् 27 मे दिनाङ्के आरक्षककेन्द्रचौमु जनपदजयपुरतः आरक्षककेन्द्रे शून्यसङ्ख्यायाः प्राथिमिकपरिवादः पञ्जीकृतः। यस्मिन् सामाजिकन्यायः एवं सशक्तिकरणविभागः, जयपुरस्य एकं प्रकरणं पञ्जीकृतं यत् शैक्षिकसंस्थानरावतपशुचिकित्सा एवं पशुविज्ञानमहाविद्यालयः राष्ट्रीयराजमार्गनघोरी जनपदम् अलवरस्य गठनं प्रच्छन् प्रपत्राणामाधारेण एसएसओ आईडी छात्रवृत्तिप्रणाली आर जे रावत संस्थान, वी.बी.ए.वाई. एषा शैक्षणिकसंस्था विभागस्य छात्रवृत्तिद्वारे तेषां पञ्जीकृता आसीत् तथा च जालीदस्तावेजानां आधारेण २३ लक्षं ६४०० रूप्यकाणां छात्रवृत्तिः प्राप्ता अस्ति तथा च कोषस्य हानिः अभवत्। प्रकरणस्य पञ्जीकरणानन्तरं आरोपी पलायितवान्। तस्मिन् एव काले आरक्षकः भ्रमितुं ते Jangi Private Messenger App इत्यस्य उपयोगेन परस्परं वार्तालापं कुर्वन्ति स्म । अस्मिन् विषये पुलिसैः प्रकरणं पञ्जीकृत्य पुलिसदलस्य निर्माणं कृत्वा ततः सामाजिकन्यायसशक्तिकरणविभागात् अम्बेडकरभवनादिविभागेभ्यः दस्तावेजान् प्राप्य अभियुक्तानां पहिचानं कृत्वा गृहीताः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA