Enter your Email Address to subscribe to our newsletters
गोरखपुरम्, 13 जूनमासः (हि.स.)।दीनदयालोपाध्यायगोरखपुरविश्वविद्यालयेन अन्ताराष्ट्रिययोगदिवसस्य 2025 अवसरं ऐतिहासिकं कर्तुं महत्त्वपूर्णा पहल् कृताऽस्ति।
एतस्मिन्क्रमे अद्य विश्वविद्यालयस्य कमेटीहॉल् इत्यस्मिन् स्थले एकं उच्चस्तरीयमेलनं आयोज्यते स्म, यस्य अध्यक्षता कुलपतिना प्रो. पूनमतण्डनमहोदया कृतवती। अस्य बैठकस्य मुख्यं लक्ष्यं 21 जून् 2025 दिनाङ्के आयोज्यमानस्य अन्तरराष्ट्रीययोगदिवसस्य सन्दर्भे विश्वविद्यालयेन योगसमूहगतिविधीनां माध्यमेन एकं विश्वविक्रमं स्थापयितुम् आसीत्। अस्य प्रयासस्य उद्देश्यः केवलं छात्राणां कर्मचारीणां च शारीरिकं मानसिकं च स्वास्थ्यं प्रति जागरूकतां संवर्धयितुं नास्ति, अपि तु समग्रपूर्वाञ्चलप्रदेशे राष्ट्रे च योगविषये जनमानसे व्यापकचेतनायाः सञ्चारं कर्तुम् अपि अस्ति।
कुलपतिना प्रो. तण्डनमहोदयेन उक्तं यत् विश्वविद्यालये 19 मई 2025 दिनाङ्कतः आरब्धे योगसप्ताहश्रृंखलायाम् अन्तर्गतं नानाः सृजनात्मकाः नवोन्मेषात्मकाश्च कार्यक्रमाः प्रारब्धाः। एतेषु कार्यक्रमेषु “योगबंधनम्” (अन्तरराष्ट्रीयविश्वविद्यालयैः सह संयुक्तसंगोष्ठी), छात्रेषु स्वास्थ्यचेतनावृद्धये बी.एम्.आइ. परीक्षणशिविरस्य च आयोजनं सम्पन्नम्।
तथैव विश्वविद्यालयेन “हरितयोगाभियानम्”, “चन्दनवाटिकायाम्” योगाभ्यासः, विभिन्नसंस्थाभिः सङ्गठनेभिः च सह साझेदारीपूर्वकं सामूहिकयोगकार्यक्रमाणि च आयोजनीयानि सन्ति।
आगामिनि दिनेषु द्वे प्रमुखे आयोजनानि विश्वविद्यालयेन आयोजनीये स्याताम्—
1. योगमैराथनम् - 19 जून दिनाङ्के विश्वविद्यालयेन योगमैराथनस्य आयोजनं करिष्यते। एषा मैराथन विश्वविद्यालयस्य मुख्यद्वारात् आरभ्य नौकाविहारपर्यन्तं यास्यति। अस्य आयोजनस्य उद्घाटनं कुलपतिना प्रो. पूनमतण्डनमहोदया ध्वजप्रदर्शनपूर्वकं करिष्यति। अस्मिन् विश्वविद्यालयस्य छात्राः, अध्यापकाः, कर्मचारीणः, एन.एस्.एस्. स्वयंसेवकाः, सामान्यजनाश्च भागं ग्रहीष्यन्ति। योगमैराथनस्य उद्देश्यं शारीरिकसक्रियताया योगस्य च सार्वत्रिकत्वस्य प्रतीकस्वरूपं प्रदर्शनम् अस्ति।
2. सामूहिकसूर्यनमस्कारः
21 जून अन्तरराष्ट्रीययोगदिवसस्य मुख्यकार्यक्रमे विश्वविद्यालयेन भव्यरूपेण सामूहिकसूर्यनमस्कारस्य आयोजनं करिष्यते। एषः कार्यक्रमः भारतसर्वकारस्य निर्देशानुसारं प्रातः सप्तवादने आरभ्य सप्तचत्वारिंशद्वादनपर्यन्तं देशस्य लक्षस्थलेषु समं आयोज्यते स्म। गोरखपुरविश्वविद्यालयः तस्य अधीनस्थमहाविद्यालयाश्च नोडलकेंद्ररूपेण चयनिताः, यत्र प्रशिक्षिताः प्रतिभागिनः समवेत्य सूर्यनमस्कारं करिष्यन्ति। अयं प्रयासः विश्वविक्रमं स्थापयितुं एकः ऐतिहासिकः चरणः इति मन्यते।
विवेकानन्दयोगवाटिकायाः स्थापना। कुलपतिना निगदितं यत् विश्वविद्यालयस्य कलासंस्थानं परिसरस्थितं ‘विवेकानन्दपॉइण्ट्’ इत्येतत् स्थानं “विवेकानन्दयोगवाटिका” इत्याख्यया विकसितं भविष्यति। एषः देशः केवलं योगसाधनायाः केन्द्रं न भविष्यति, अपि तु सांस्कृतिकदृष्ट्या कलात्मकदृष्ट्या च समृद्धः भविष्यति। अत्र अन्तरराष्ट्रीयकलाकारैः रिलीफम्यूरल् (उत्कीर्णभित्तिचित्रैः) अलङ्करणं कृतं भविष्यति, येन भारतीययोगपरम्परा विवेकानन्दमहात्मनः च विचाराः प्रदर्श्यन्ते।
अस्मिन्मेलनसन्दर्भे विश्वविद्यालयस्य प्रति-कुलपति प्रो. शान्तनुरस्तोगी, छात्रकल्याणाध्यक्षः प्रो. अनुभूतिदुबे, संकायाध्यक्षाः, विभागाध्यक्षाः, क्रीडाधिकारी, एनएसएस् समन्वायकाः, अधिकारिगणश्च सम्मिलिताः आसन्।
हिन्दुस्थान समाचार