Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 13 जूनमासः (हि.स.)।
केंद्रीय-स्वास्थ्य-परिवार-कल्याण-मन्त्री जगत्प्रकाशः नड्डा नामन् शुक्रवारदिने अवदत् यत्— “राष्ट्रियमहत्त्वेन संस्थितः प्रत्येकः अखिलभारतीय-आयुर्विज्ञान-संस्थानः (एम्स्) उन्नतं नैदानिकं उपचारम्, उच्चगुणवत्तायुक्तां चिकित्साशिक्षां, च अनुसंधान-विशिष्टतां च एकीकुर्यात्।
प्रत्येकं एम्स् संस्थानं स्वास्थ्यसेवानवोन्मेषस्य च परस्परज्ञानविनिमयस्य च केन्द्ररूपेण कार्यं करोति, यत्र चिकित्सालये समतुल्या, सुलभा, प्रमाणाधारिताश्च स्वास्थ्यसेवाः प्रदीयन्ते।
एम्स् संस्थानानि सार्वजनिक-स्वास्थ्य-प्रणालीनां सुदृढीकरणाय, उपचार-मानदण्डानां वृद्धये, च स्वास्थ्यसेवा-नेतृत्वे नवपिढ्याः निर्माणाय शासनस्य दृढप्रतिबद्धतां प्रकटयन्ति।
नड्डमहाभागः शुक्रवारे नागपुरे अवस्थिते अखिलभारतीय-आयुर्विज्ञान-संस्थाने स्वास्थ्य-मंत्रालयेन आयोज्य “सर्वोत्तम-प्रथाः” विषयके प्रथम-सम्मेलनस्य वर्चुअल्-माध्यमेन उद्घाटनं कृत्वा भाषणं कृतवान्।
द्विदिवसीयेऽस्मिन् सम्मेलनमध्ये विविधैः एम्स्-संस्थानैः स्वीकृताः अनुकरणीयाः प्रथाः प्रदर्शयिष्यन्ते, यत्र रोगी-केन्द्रित-सेवा, कार्यदक्षता, डिजिटल्-रूपान्तरणं, च अकादमिक्-उत्कृष्टता अपि प्रमुखं केन्द्रं भविष्यति।
एतस्मिन् सम्मेलनसमये देशस्य विविधाः एम्स् संस्थानाः (एम्स् भोपालम्, जम्मू, बिलासपुरम्, जोधपुरम्, नागपुरम्, देवघरम्, पटना, गोरखपुरम्, गुवाहाटी, रायपुरम्) प्रधानमन्त्री-स्वास्थ्य-सुरक्षायोजनायाः (पीएमएसएसवाई) विभागश्च, रक्षामंत्रालयश्च सहभागित्वं कृतवन्तः।
एते अवसरस्य उद्घाटनभाषणं पुण्यसलिलाश्रीवास्तवेन, केंद्रीय-स्वास्थ्य-सचिवया, कृतम्।
नड्डमहाभागेन वक्तं यत्— “एषः सम्मेलनः अग्रणी-प्रवृत्तिरूपेण त्रिषु प्रमुखेषु क्षेत्रेषु नूतनानां एम्स्-संस्थानानां समृद्धानुभवान् समाहितुं यतते— शिक्षणम्–अधिगमः–अनुसन्धानम्, चिकित्सालय-सेवा, च शासनं–रोगिसुविधा।
तेन निर्दिष्टं यत्— “आगामिस्वास्थ्यचुनौतिभ्यः सामना कर्तुं चिकित्सकान् सज्जयितुं एम्स्-संस्थानानां महत्त्वपूर्णं योगदानं वर्तते। शिक्षण-अधिगम-क्षेत्रे गुणवत्तायुक्त-चिकित्सा-पाठ्यक्रमस्य स्वीकरणं, डिजिटल्-शिक्षायाः निवेशः, अत्याधुनिक-सिम्युलेशन-प्रयोगशालाः, मार्गदर्शक-योजनानां कार्यान्वयनं च शैक्षिक-उत्कृष्टतायाः प्रतीकं स्फुटयति।
तेन एषापि उक्तिः— “नवीनानि एम्स् संस्थानानि क्षेत्रीयसंदर्भयुक्तानां अध्ययनानां, नैतिक-नैदानिक-परीक्षणानां, च अनुवादसंवद्धशोधानां माध्यमेन भारतस्य वैज्ञानिकविकासं शीघ्रं प्रोत्सहयन्ति।
---------------
हिन्दुस्थान समाचार