Enter your Email Address to subscribe to our newsletters
स्टटगार्टः, 13 जूनमासः (हि.स.)। जर्मनीदेशस्य शीर्षस्थाने अलेक्जेण्डर् ज़्वेरेवः गुरुवासरे फ्रान्सदेशस्य कोरेन्टिन् माउट् इत्यस्य अङ्कैः ६-२, ७-६ (७) इति अङ्कैः पराजितः भूत्वा स्टट्गार्ट् ओपन २०२५ इत्यस्य क्वार्टर् फाइनलपर्यन्तं गतः।विम्बल्डन्-क्रीडायाः सज्जतायाः दृष्ट्या एषा प्रतियोगिता अतीव महत्त्वपूर्णा इति मन्यते। फ्रेंच ओपन-क्रीडायाः क्वार्टर्-फायनल्-पर्यन्तं गतः ज़्वेरेवः अद्यावधि तृण-अङ्गणेषु संघर्षं कृतवान् अस्ति, अस्मिन् पृष्ठे अद्यापि उपाधिं न प्राप्तवान्
ज़्वेरेवः अवदत् - विजयः एव सर्वाधिकं महत्त्वपूर्णः अस्ति
२८ वर्षीयः ज़्वेरेवः प्रथमं सेट् सहजतया जित्वा द्वितीयसेट् मध्ये मौटे कठिनं युद्धं कृतवान् । परन्तु टाईब्रेकर्-क्रीडायां ज़्वेरेवः अनुभवस्य लाभं गृहीत्वा मेलनं जित्वा विजयं प्राप्तवान् । सः अवदत् यत्, मम ६-२, ६-२ इति स्कोरेन विजयः प्राप्तः स्यात्, परन्तु भवन्तः मेलने एतादृशं चयनं कर्तुं न शक्नुवन्ति। विजयः एव सर्वाधिकं महत्त्वपूर्णः अस्ति, श्वः पुनः क्रीडितुं अवसरः प्राप्स्यति इति अहं प्रसन्नः अस्मि।
कनाडादेशस्य चतुर्थः वीजः फेलिक्स औगर-अलियासिमे जियोवानी म्पेची पेरिकार्ड् ६-४, ६-४ इति स्कोरेन पराजितः भूत्वा क्वार्टर् फाइनलं प्राप्तवान् । एषा विजयः २०२२ तमे वर्षात् परं तस्य प्रथमः तृणकोर्टविजयः अस्ति ।अधुना सः जर्मनीदेशस्य १७ वर्षीयस्य वाइल्डकार्डक्रीडकस्य जस्टिन एङ्गल् इत्यस्य सामना करिष्यति।
१७ वर्षीयः एङ्गल् इतिहासं रचयति
एङ्गल् अमेरिकनसप्तमबीजस्य एलेक्स् मिकेल्सन् इत्यस्य ६-४, ६-४ इति स्कोरेन पराजयं कृत्वा सर्वान् आश्चर्यचकितं कृतवान् । सः उभयसेट् मध्ये २-१ अग्रतां प्राप्तवान्, सम्पूर्णे मेलने एकस्य अपि ब्रेक प्वाइण्ट् इत्यस्य सामना न कृतवान् । सः स्टट्गार्ट् ओपन-क्रीडायाः इतिहासे कनिष्ठतमः क्वार्टर्-फाइनलिस्ट् अभवत् तथा च १९८५ तमे वर्षे बोरिस् बेकरः विम्बल्डन्-क्वार्टर्-फाइनल्-क्रीडां प्राप्तवान् ततः परं एटीपी-तृणकोर्ट-क्रीडायाः कनिष्ठतमः क्वार्टर्फाइनलिस्ट् अपि अभवत्
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA