Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 13 जूनमासः (हि.स.)। मेयरगणेश केसरवानी शुक्रवासरे आगामिवृष्टिऋतुम् अवलोक्य नगरस्य नालिकानां नालिकानां च स्वच्छताव्यवस्थायाः समीक्षां कृत्वा अधिकारिभ्यः आवश्यकानि निर्देशानि दत्तवान्। सभायां नगरायुक्तेन सूचितं यत् लोकनिर्माणविभागेन १ मीटर् अधिकगभीराणां १२५ नालिकानां स्वच्छतासम्पन्नं कृतम् अस्ति। नगरस्वास्थ्यपदाधिकारिणा सूचितं यत् नालिकानां स्वच्छताकार्यं प्रचलति किन्तु सर्वेषु नालिकेषु जनशक्ति-अभावात् स्वच्छताकार्यं यथा अपेक्षितं तथा न क्रियते। महापौरः निर्देशं दत्तवान् यत् सर्वेषु क्षेत्रेषु उपलब्धं जनशक्तिं दृष्ट्वा २०-२० पुरुषाः योजिताः भवेयुः, नालिकानां स्वच्छतायुद्धपदे करणीयम् इति। निविदाद्वारा ये नालिकाः स्वच्छाः क्रियन्ते तेषां निरीक्षणं करणीयम्, यदि नलिका न स्वच्छा भवति तर्हि निविदाकारस्य बिलात् २५ प्रतिशतम् अपकर्षणं करणीयम्। अस्मिन् शिथिलता न दर्शयितव्या।
सर्वेषु क्षेत्रेषु वर्षाकालात् पूर्वं वीथिषु सर्वेषु नालिकासु, मुख्यरेखासु, सीवररेखासु च मुख्यच्छिद्रीकरणस्य, जलस्य लीकेजस्य मरम्मतस्य, भग्नस्य सीवरस्य ढक्कनस्य प्रतिस्थापनस्य, मार्गे गड्ढानां पूरणस्य च कार्यं युद्धपदे सुनिश्चितं भवेत्, येन प्रचण्डवृष्ट्या जलप्रवेशः न भवति तथा च सर्वेषां नगरवासिनां किमपि प्रकारस्य असुविधायाः सामना न कर्तव्यः नगरे गङ्गाप्रदूषण-एककेन स्थापितानां सर्वेषां सीवर-रेखानां स्वच्छतायै महाप्रबन्धकं जलकल इत्यस्मै अपि निर्देशः दत्तः यत् विभागेन सह समन्वयेन वर्षाऋतुतः पूर्वं सर्वाणि सीवर-स्थानानि स्वच्छानि भवेयुः। अस्मिन् प्रमादः न कर्तव्यः।
सभायां चिकित्सीयस्क्वायरः, सीएमपी, कुलभास्करः आश्रममहाविद्यालयः, हन्दियाबाबानालादरागंजः, भैसापाण्डेयस्य नाला, रामबागे जलकटनं दृष्ट्वा वर्षाऋतुतः पूर्वं तस्य समाधानं कर्तुं निर्देशाः दत्ताः। सर्वेभ्यः अञ्चलाधिकारिभ्यः निर्देशः दत्तः यत् यत्र यत्र नालिकाः उद्घाटिताः सन्ति तत्र वर्षाकाले दुर्घटनायाः सम्भावना वर्तते, परन्तु बाधायाः व्यवस्था सुनिश्चिता भवेत्। येषु मार्गेषु विभाजकाः निर्मिताः सन्ति, वर्षासमये जलप्रवाहः भवति, तेषु स्थानेषु विभाजकेषु छिद्राणि कृत्वा प्लास्टिकनलिकानि स्थापयितव्यानि, यत्र च जालस्थापनम् आवश्यकं भवति, तत्र निरीक्षणानन्तरं व्यवस्था करणीयम् । सभायां नगरायुक्तः, अपरनगरायुक्तः, मुख्याभियन्ता, नगरस्वास्थ्याधिकारी, महाप्रबंधकजलकलम् एवं सर्वे अंचलाधिकारिणः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA