Enter your Email Address to subscribe to our newsletters
देहरादूनम्, 14 जूनमासः (हि.स.)। भारतीयसैन्य-अकादम्यां सघनप्रशिक्षणं प्राप्ताः ४५१ वीर-प्रतिभागिनः अद्य उत्तिर्णाः अभवन् । पासिंग् आउट् परेड (POP) इत्यस्य अन्तिमपदं पारं कृत्वा एव ४१९ वीराः अधिकारिणः भारतीयसेनायाः भागः अभवन् । एतेन सह ३२ विदेशीयाः प्रतिभागिनः अपि उत्तिर्णाः अभवन् । समारोहस्य मुख्यातिथिः श्रीलङ्कासेनायाः सेनापतिः लेफ्टिनेंट जनरल बीकेजीएम लसन्था रोड्रीगो इत्यनेन समीक्षकपदाधिकारीरूपेण परेडस्य सलामी गृहीतः। अद्य प्रातः आईएमए-संस्थायाः चेटवुड्-भवनस्य अभ्यास-चतुष्कस्य १५६ तमे पास-आउट-समारोहे सेना-बैण्डस्य अलयेन अग्रिम-आह्वानेन सह, देशस्य भावि-दलनायकाः, वक्षःस्थलं उच्चैः धारयित्वा, १५६ नियमित-पाठ्यक्रमस्य, ४५ तकनीकी-प्रवेश-योजनानां, १३९ तकनीकी-स्नातक-पाठ्यक्रमस्य च आहत्य ४५२ प्रतिभागिनः, विशेष-आयुक्त-अधिकारी (एससीओ-५४) आगतः | गमनपदैः सह परेडस्य कृते। कम्पनीसार्जन्ट् मेजरः अभ्यासचतुष्कोणे स्वस्वस्थानं गृहीतवान् । तदनन्तरं परेडसेनापतिः अभ्यासचतुष्कस्य उपरि स्वस्थानं गृहीतवान् । मार्कर-आह्वानेन परेडः आरब्धः । मञ्चे उपविष्टाः सर्वे प्रतिभागिनाम् अद्भुत-मार्च-पास्ट्-इत्यनेन मुग्धाः अभवन् । युगपत् सोपानस्य उदयः, गर्वेण उन्नतवक्षःस्थलानि च मञ्चे उपविष्टेषु सर्वेषु ऊर्जां प्रविशन्ति स्म । परेडस्य अनन्तरं आयोजितस्य पीपिंग्-शपथ-समारोहस्य अनन्तरं ४५१ जेंटलमैन्-प्रतिभागिनः लेफ्टिनेंट्-रूपेण देशस्य विदेशेषु च सेनायाः अभिन्नः भागः अभवन् तेषु ४१९ युवा सैन्यपदाधिकारिणः भारतीयसेनायाः कृते दत्ताः । नवमैत्रीपूर्णराष्ट्रेभ्यः ३२ प्रतिभागिनः अपि उत्तिर्णां अभवन् । अस्मिन् अवसरे सेना-हेलिकॉप्टरात् पुष्पवृष्टिः कृता ।
समारोहस्य मुख्यातिथिः श्रीलङ्कासेनायाः सेनापतिः लेफ्टिनेंट जनरल् बीकेजीएम लसन्था रोड्रीगो इत्यनेन प्रशिक्षकान्, बेस् आउट् प्रतिभागिनः च अभिनन्दनं कृतम्। सः प्रतिभागिनां समग्रतया उत्तमप्रदर्शनेन अन्यैः उत्तमैः सम्मानैः च पुरस्कृतवान् । अतिथिलेफ्टिनेंट् जनरल् लसन्था रोड्रीगो स्वयमेव १९९० तमे वर्षे डिसेम्बरमासे आईएमए इत्यस्य ८७ तमे पाठ्यक्रमात् आयोगं प्राप्तवान् अस्ति ।सः आईएमए इत्यत्र अपि स्वस्य पुरातनस्मृतीनां प्रत्यग्रतां कृतवान् श्रीलङ्कासेनाप्रमुखेन लेफ्टिनेंट जनरल लसन्था रोड्रिगो इत्यनेन सफलतापूर्वकं प्रशिक्षणं सम्पन्नं कृतवन्तः अधिकारीकैडेट्-जनाः अभिनन्दिताः, उत्तम-परेडस्य, अनुशासित-वेषस्य, अद्वितीय-समन्वयस्य च कृते प्रशिक्षकाणां कैडेट्-जनानाञ्च प्रशंसाम् अकरोत् |. इयं भ्रमणं भारतस्य श्रीलङ्कायाः च सेनायोः पारम्परिकस्य, दृढस्य, ऐतिहासिकस्य च सैन्यसम्बन्धस्य प्रतिबिम्बं भवति, परस्परं सहकार्यं च अधिकं सुदृढं करिष्यति।
परेडं सम्बोधयन् समीक्षकपदाधिकारी लेफ्टिनेंट जनरल् लसन्था रोड्रीगो भावुकः भूत्वा अवदत् यत् आईएमए-संस्थायाः पूर्वविद्यार्थी इति कारणेन अस्याः ऐतिहासिकस्य परेडस्य समीक्षां कर्तुं तस्य कृते गौरवस्य, सम्मानस्य च विषयः अस्ति। सः स्मरणं कृतवान् यत् कथं तस्य सैन्ययात्रा अस्मात् अकादमीतः सरलकेशच्छेदनेन आरब्धा । सः अवदत् यत् वर्णा केवलं पदस्य प्रतीकं न भवति, अपितु पूर्णजीवनशैली अस्ति। सच्चिदानन्दः अधिकारी स्वचरित्र-आचरण-निर्णय-द्वारा स्वस्य अधीनस्थानां विश्वासम् अर्जयति, एषः सम्मानः केवलं पदेन एव न लभ्यते, नित्यकर्मणा अर्जितः भवति। आईएमए इत्यस्य आदर्शवाक्यम् उद्धृत्य जनरल् रोड्रीगो इत्यनेन राष्ट्रस्य प्रति, तस्य सैनिकानाम् प्रति, वीरसैनिकानाम् परिवाराणां प्रति च मौलिकानाम् उत्तरदायित्वत्रयस्य उपरि बलं दत्तम् सः सैनिकस्य चत्वारि मूलमूल्यानि – अनुशासनं, ईमानदारी, निष्ठा, सम्मानः च – सफलतायाः कुञ्जी इति वर्णितवान् । सः कैडेट्-जनानाम् स्मरणं कृतवान् यत् ते अधुना देशभक्तानाम् एकस्य गर्वित-वंशस्य भागाः सन्ति, तेषां कृते एतत् वर्णं गर्वेण, उद्देश्य-भावेन च धारयितव्यम् इति।
श्रीलङ्कासेनाप्रमुखः अवदत् यत् आईएमए न केवलं सैनिकानाम् प्रशिक्षणं करोति अपितु राष्ट्रस्य भाविरक्षकाणां निर्माणमपि करोति। सः कैडेट्-जनानाम् आह्वानं कृतवान् यत् ते बुद्धिपूर्वकं नेतृत्वं कुर्वन्तु, सत्यस्य न्यायस्य च कृते युद्धं कुर्वन्तु, राष्ट्रस्य आशां गर्वेण अग्रे वहन्तु इति। सः अवदत् यत् अधुना प्रतिभागिनः आजीवनं सैन्यभ्रातृसङ्घस्य भागः अभवन् । सः फील्ड मार्शल सैम मनेक्शॉ इत्यस्य प्रेरणादायकैः वचनैः स्वस्य सम्बोधनस्य समाप्तिम् अकरोत् – “सत्यः भव, इमान्दारः भव, निर्भयः भव” इति । परेडस्य समाप्तेः समये समीक्षकपदाधिकारी सर्वान् कैडेट्-जनानाम् आह्वानं कृत्वा राष्ट्रसेवायाः कृते पूर्णसमर्पणं कृत्वा अवदत् यत्, “भवन्तः स्वस्य आज्ञापनस्य तस्मात् ऐतिहासिकात् गौरवपूर्णेन च क्षणात् केवलं एकं पदं दूरं सन्ति” इति
एतेभ्यः जनानां पुरस्कारः प्राप्तः :
-स्वर्ड ऑफ ऑनर-अकादमी कैडेट एडजुटेंट अन्नी नेहरा
-स्वर्णपम्दक (योग्यतासूच्यां प्रथमस्थान)- अकादमी अन्डर अधिकारी रोनित रंजन नायक
-रजतपदकम् (योग्यतासूच्यां द्वितीयस्थानम्)/ अकादमी कैडेट एडजुटेंट अन्नी नेहरा
-कांस्यपदकम् (योग्यतासूच्यां तृतीयस्थानम्)- बटालियन अंडर ऑफिसर अनुराग वर्मा
-तकनीकी स्नातकपाठ्यक्रमे प्रथम पद-सार्जेंट आकाश भदौरिया (रजतपदकम्)
-टीईएस-45 विंग कैडेट क्वार्टर मास्टर कपिल (रजतपदकम्) प्रथमस्थानम्
-विदेशीय प्रतिभागिषु प्रथमपद- विदेश अधिकारी कैडेट निशान बालामी (नेपाल)
-सेना प्रमुख बैनर- केरन कम्पनी (वसन्तकाल २०२५ मध्ये १२ कम्पनीषु सर्वोच्च प्रदर्शनार्थम्)
भारतीयसैन्य-अकादमी १९३२ तमे वर्षे अक्टोबर्-मासस्य १ दिनाङ्के स्थापिता ।अकादमीयाः गौरवपूर्णः इतिहासः अस्ति तथा च इतः ये कैडेट्-जनाः उत्तीर्णाः अभवन् ते सर्वेषु क्षेत्रेषु उत्कृष्टतां प्राप्तवन्तः अकादमीयाः प्रथमसमूहात् ४० कैडेट्-जनाः उत्तीर्णाः अभवन् । विगतनवदशकेषु अकादमीयाः प्रशिक्षणक्षमता चत्वारिंशत् कैडेट्-तः १६६० सज्जन-प्रतिभागिनः-पर्यन्तं वर्धिता अस्ति । एतावता अस्मिन् प्रतिष्ठितसंस्थायाः ६५ सहस्राधिकाः प्रतिभागिनः बेहोशाः अभवन् । एतेषु मित्रदेशेभ्यः कैडेट्-जनाः अपि सन्ति । अस्मिन् अवसरे लेफ्टिनेंटजनरलदेवेन्द्रशर्मा, कमाण्डरलेफ्टिनेंटजनरलनागेन्द्रसिंह, उपसेनापतिः एवं मुख्यप्रशिक्षकमेजरजनरल -आलोकनरेशः, पीओपी इत्यस्मै सर्वे वरिष्ठसेनाधिकारिणः, देश-विदेशस्य गणमान्यलोग एवं प्रतिभागिनां सम्बन्धिनः उपस्थिताः आसन् | अस्मिन् काले दूनारक्षकः कठोरसुरक्षाव्यवस्थां कृतवान् ।
-----
हिन्दुस्थान समाचार / ANSHU GUPTA