Enter your Email Address to subscribe to our newsletters
प्रयागराजनम्, 14 जूनमासः (हि.स.)। शुक्रवासरे रात्रौ कौन्धियारा-आरक्षक-क्षेत्रे स्थिते टोन्सनद्यां पिकनिक-उत्सवम् आयोजयितुम् आगतः भोजनालयस्य स्वामी निमग्नः जातः। सूचनां प्राप्तं यत् आरक्षकदलं तत् अन्वेषणम् आरब्धवान् अस्ति। अस्य दुर्घटनायाः वार्ता प्राप्यमाणमात्रेण परिवारजनाः अपि प्राप्ताः सन्ति।
कौण्डियारा आरक्षकस्थानकम्प्रभारी कुलदीपशर्मा इत्यनेन उक्तं यत् अमेठीजनपदस्य सिफगञ्जनिवासिनः रामसूरगुप्तस्य 24 वर्षीयः पुत्रः आकाशगुप्तः भोजनालयं चालयति स्म। शुक्रवासरे अपराह्णे आकाशसहिताः अमेठीनगरस्य षट् मित्राणि एकस्मिन् कारमध्ये उपविश्य प्रयागराजस्य कौन्धियाराक्षेत्रे टोन्स्नद्याः सोधियाघाट्-नगरं पिकनिक-उत्सवम् आयोजयितुं प्राप्तवन्तः। आकाश व तेषाम् मित्रः योगेन्द्रनारायणमिश्रः, अनुजमिश्रः, आकाशपाण्डे, कुलदीप विश्वकर्मा, जीवमौर्य कारयानतःअवरोहणानन्तरं घाटे भोजनं प्रारम्भं कृतवान्। तदनन्तरं ते सर्वे टोन्स्-नद्याः जलक्रीडायाः आनन्दं लभन्ते स्म । एतस्मिन् समये सहसा तस्य पादौ स्खलितः, आकाशः द्रुतं प्रवाहितुम् आरब्धवान् । तस्य मित्रैः कृतं कोलाहलं श्रुत्वा समीपस्थैः ग्रामजनैः तं तारयितुं प्रयत्नः कृतः परन्तु सः प्रबलतरङ्गैः सह गहने जले मग्नः अभवत् । तत्स्थानं प्राप्तं आरक्षकदलं स्थानीयगोताखोराणां साहाय्येन अन्वेषणम् आरब्धवान्। परन्तु अन्धकारस्य कारणात् आकाशः न प्राप्यते स्म । शनिवासरे प्रातः 5वादने आकाशस्य अन्वेषणार्थम् एनडीआरएफ तथा स्थानीयगोताखोराः आहूताः। परिवारजनाः अपि प्राप्ताः, अन्वेषणं च प्रचलति।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA