टाटासन्स् इत्यस्य अनन्तरम् अधुना एयर इण्डिया इत्यनेन अपि विमानदुर्घटनायां पीडितानां क्षतिपूर्तिः घोषिता
नवदेहली, 14 जूनमासः (हि.स.)। टाटा सन्स् इत्यस्य अनन्तरम् अधुना एयर इण्डिया इत्यनेन अपि अहमदाबादविमानदुर्घटने मृतानां परिवाराणां कृते सहायतायाः घोषणा कृता अस्ति। विमानकम्पनी मृतानां, जीवितस्य च परिवारेभ्यः 25 लक्षरूप्यकाणाम् अन्तरिमं भुक्तिं करिष्यति
मुआवजे का ऐलान करते एयर इंडिया के सीईओ कैंपबेल विल्सन


नवदेहली, 14 जूनमासः (हि.स.)। टाटा सन्स् इत्यस्य अनन्तरम् अधुना एयर इण्डिया इत्यनेन अपि अहमदाबादविमानदुर्घटने मृतानां परिवाराणां कृते सहायतायाः घोषणा कृता अस्ति। विमानकम्पनी मृतानां, जीवितस्य च परिवारेभ्यः 25 लक्षरूप्यकाणाम् अन्तरिमं भुक्तिं करिष्यति इति उक्तवती। पूर्वं टाटा सन्स् इत्यनेन मृतानाम् आश्रितानां कृते एककोटिरूप्यकाणां क्षतिपूर्तिः घोषिता आसीत् ।

एयर इण्डिया मुख्यकार्यकारी अधिकारी (सीईओ) एमडी कैम्पबेल् विल्सनः च शनिवासरे एक्स पोस्ट् इत्यत्र क्षतिपूर्तिं घोषितवन्तः। कैम्पबेल् विल्सनः अवदत् यत्, एयर इण्डिया अद्यतनदुर्घटने प्राणान् त्यक्तवन्तः यात्रिकाणां परिवारैः सह एकतारूपेण तिष्ठति। अस्मिन् अविश्वसनीयरूपेण कठिनसमये स्थले स्थिताः अस्माकं दलाः परिचर्या, समर्थनं च दातुं सर्वप्रयत्नाः कुर्वन्ति।

विल्सनः लिखितवान् यत्, अस्माकं निरन्तरप्रयत्नस्य भागरूपेण एयर इण्डिया मृतानां, जीवितानां च परिवारेभ्यः तत्कालीनवित्तीयआवश्यकतानां पूर्तये सहायतार्थं 25 लक्षरूप्यकाणाम् अन्तरिमं भुक्तिं प्रदास्यति। एतत् टाटा सन्स् इत्यनेन पूर्वमेव घोषितस्य एककोटिरूप्यकाणां साहाय्यस्य अतिरिक्तम् अस्ति। एयर इण्डिया-सीईओ इत्यस्य मते अहमदाबाद-विमानदुर्घटने मृतानां परिवारेभ्यः विमानसेवाः तस्याः मूलकम्पनी टाटा-समूहः च संयुक्तरूपेण 1.25 कोटिरूप्यकाणाम् आर्थिकसहायतां दास्यन्ति। अस्मिन् टाटा सोन्स् इत्यस्मात् एककोटिरूप्यकाणां, विमानसेवायाः 25 लक्षरूप्यकाणां च अन्तरिमसहायताम् अन्तर्भवति । टाटा सन्स् इत्यस्य अध्यक्षः एन.चन्द्रसेकरन् इत्यनेन 'एक्स' इति पदेन एतत् घोषितम्। ज्ञातव्यं यत् अहमदाबादनगरे जूनमासस्य 12 दिनाङ्के दुःखदः विमानदुर्घटना अभवत् ।एयर इण्डिया विमानं विमानस्थानकात् उड्डीयमानस्य किञ्चित्कालानन्तरं दुर्घटितम्। अस्मिन् विमाने 242 जनाः आसन्, येषु 241 जनाः मृताः । एतत् विमानं एकस्य चिकित्सालयस्य छात्रावासस्य उपरि पतितम्, येन तत्र निवसन्तः बहवः जनाः मृताः, बहवः घातिताः च अभवन्

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA