गृहमन्त्री अमितशाहः मध्यप्रदेशस्य भाजपाप्रशिक्षणं शिविरम् आगतवान्, मुख्यमन्त्री स्वागतं कृतवान् ।
भोपालम्, 14 जूनमासः ( हि.स.)। मध्यप्रदेशस्य पचमढ़ीनगरे शनिवासरात् आरभ्य भारतीयजनतापक्षस्य त्रिदिवसीयप्रशिक्षणशिबिरस्य कृते केन्द्रीयगृहसहकारमन्त्री अमितशाहः राज्यस्य राजधानी भोपालं प्राप्तवान्। यत्र मुख्यमन्त्री डॉ. मोहन यादवः राजा भोजविमानस्थानके स्
भाजपा प्रशिक्षण वर्ग  शुभारंभ के लिए केंद्रीय गृह मंत्री शाह पहुंचे मध्‍यप्रदेश


भोपालम्, 14 जूनमासः ( हि.स.)। मध्यप्रदेशस्य पचमढ़ीनगरे शनिवासरात् आरभ्य भारतीयजनतापक्षस्य त्रिदिवसीयप्रशिक्षणशिबिरस्य कृते केन्द्रीयगृहसहकारमन्त्री अमितशाहः राज्यस्य राजधानी भोपालं प्राप्तवान्। यत्र मुख्यमन्त्री डॉ. मोहन यादवः राजा भोजविमानस्थानके स्वागतं कृतवान् । अस्मिन् विषये मुख्यमन्त्री X इत्यत्र लिखितवान् यत्, राजभोजनगरस्य भोपाले आगमनसमये संघगृहसहकारमन्त्री अमितशाहस्य हार्दिकं स्वागतं कृतम्। भवतः वासः अस्मान् लोकसेवायै सर्वदा नूतनां ऊर्जां ददाति।

भाजपा इत्यस्य अस्मिन् प्रशिक्षणशिबिरे सर्वे 201 सांसदाः अन्ये च विधायकप्रतिनिधिः भागं गृह्णन्ति। उक्तः शिबिरः राष्ट्रियस्तरस्य अस्ति, यस्मिन् त्रयः दिवसाः यावत् विभिन्नविषयेषु सत्रं भविष्यति। विभिन्न स त्राणां समये संगठनात्मकं स्तरे दलस्य राष्ट्रीयसंगठनं महासचिवः बीएलसंतोषः, राष्ट्रीय सह संगठनमहासचिवःशिवप्रकाशः, केंद्रीयमंत्री भूपेन्द्रयादवः, सीआरपाटिलः, शिवराजसिंहचौहानः, सावित्रीठाकुरः, एलमुरुगनः राष्ट्रीय महासचिवः विनोदतावडे , प्रदेश भाजपा प्रभारी डॉ महेन्द्रसिंहः विभिन्न सत्राणि संबोधयिष्यन्ति ।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani