Tuesday, 8 July, 2025
विश्व रक्तदान दिवस: प्रशासनिक अधिकारिणाम् उपस्थितौ 50 तः अधिकैः जनैः कृतं रक्तदानम्
जालौनम्, 14 जूनमासः (हि.स.)।विश्व-रक्तदाता-दिवसस्य अवसरपर्यणे शनिवासरे जिलाचिकित्सालये उरई-नगरे विशेषः रक्तदान-शिविरः आयोजितः। अस्य कार्यक्रमस्य उद्घाटनं जिलाधिकारी राजेशकुमारपाण्डे, पुलिस-अधीक्षकः दुर्गेशकुमार-जालौन च संयुक्तरूपेण कृतवन्तौ। तयोः उद
रक्तदाता को सम्मानित करते जिलाधिकारी


जालौनम्, 14 जूनमासः (हि.स.)।विश्व-रक्तदाता-दिवसस्य अवसरपर्यणे शनिवासरे जिलाचिकित्सालये उरई-नगरे विशेषः रक्तदान-शिविरः आयोजितः। अस्य कार्यक्रमस्य उद्घाटनं जिलाधिकारी राजेशकुमारपाण्डे, पुलिस-अधीक्षकः दुर्गेशकुमार-जालौन च संयुक्तरूपेण कृतवन्तौ।

तयोः उद्घाटनकाले रक्तं ददतां स्वेच्छासेवकानां प्रमाणपत्रदानेन सम्मानं कृतं च, सामान्यजनान् स्वेच्छया रक्तदाने अभिमुखं कर्तुं अपील् अपि कृता।

शिविरस्य आरम्भे जिलाधिकारी रक्तदानं जीवनदानम् इति अभिधाय तस्य सामाजिकमहत्त्वं प्रतिपादितवान्। सः अवदत् यत् एकं यूनिट् रक्तं त्रयाणां जनानां प्राणरक्षां कर्तुं शक्नोति।

पुलिस-अधीक्षकः जालौन अपि युवानां प्रति आग्रहं कृतवान् यत् ते रक्तदाने नियमितं प्रवृत्तिं कुर्वन्तु, च पुलिस-विभागस्य कर्मचारीणः अपि बहुलसंख्यायाम् रक्तदानं कुर्वन्ति इति सूचितवान्।शिविरे उपस्थितानां पञ्चाशतः अधिकानां रक्तदातॄणां प्रोत्साहनाय प्रमाणपत्राणि वितीर्यन्त।

एतस्मिन् अवसरे मुख्य-चिकित्सा-अधिकारी डॉ. एन.डी. शर्मा उक्तवान् यत् रक्तस्य कश्चन विकल्पः नास्ति। नियमितदानेन जनपदे रक्ताभावः अपसारयितुं शक्यते इति च। तेन १८ वर्षात् ६५ वर्षपर्यन्तं स्वस्थाः जनाः प्रत्येकं त्रैमासिके रक्तं दद्यु: इति आह्वानं कृतम्।

कार्यक्रमस्य अन्ते जिला-स्वास्थ्य-अधिकारी सर्वान् आगतान्, वैद्यगणान्, प्रशासनिक-सदस्यांश्च धन्यवादं कृतवान्। तेन उक्तं यत् एवंविधानानि आयोजनानि भविष्येऽपि अनुवर्तिष्यन्ते।

---------------

हिन्दुस्थान समाचार