Enter your Email Address to subscribe to our newsletters
सुकमा, 14 जूनमासः (हि.स.)। सुकमा, छिन्दगढ, कोन्टा जनपदेषु विकलाङ्गानाम् कृत्रिम-अङ्गानाम् (हस्त-पाद-कैलिपर) सहायक-उपकरणानाम् च प्रदातुं प्रमाणीकरणाय च शिविराणाम् आयोजनं भविष्यति। अस्मिन् काले विकलाङ्गलाभार्थिभ्यः कृत्रिमपादाः, हस्ताः, कैलिपर्, बैसाखी, श्रवणयन्त्राणि, त्रिचक्रिकाः, चक्रचालकाः च प्रदत्ताः भविष्यन्ति तथा च बामबाह्य विकलाङ्गानाम् प्रमाणपत्राणि प्रदत्तानि भविष्यन्ति।
अस्य शिविरस्यायोजनं 18 जूनदिनाङ्के जनपदपंचायतसुकमायाः जनपदचिकित्सालयस्य सुकमायां करिष्यते। 19 जूनदिनाङ्के जनपदपंचायतछिन्दगढस्य सामुदायिकस्वास्थ्यकेन्द्रछिन्दगढे आयोजनं करिष्यते। अनेन प्रकारेण जनपदपंचायतकोन्टायां द्विदिवसीयशिविरस्य आयोजनं करिष्यते। जनपदकोण्टायां 25 जून दिनाङ्के आत्मनन्दविद्यालयसामुदायिकभवनकोन्तायां तथा 26 जूनदिनाङ्के सामुदायिकस्वास्थ्यकेन्द्रचिन्तालनारे शिविरस्य आयोजनं भविष्यति। सफलसङ्गठनार्थं संग्राहकेन विभागानाम् अधिकारिणां कर्मचारिणां च कर्तव्यं नियुक्तम् अस्ति ।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA