अवचेतावस्थायां कर्मचारी सेवानिवृत्तिं यावत् नियमित वेतनस्य अधिकारी
जयपुरम्, 14 जूनमासः (हि.स.)।राजस्थान-उच्चन्यायालयस्य न्यायनिर्णयः – कोमावस्थायाम् गच्छन् विद्युत्कर्मचारी नियमितं वेतनं प्राप्नुयात्। राजस्थान-राज्यस्य उच्चन्यायालयेन निर्णयः कृतः यः तु विद्युत्-विभागस्य कर्मणः कोमावस्थां प्राप्तस्य प्रकरणे तस्य सेवा
हाईकोर्ट जयपुर


जयपुरम्, 14 जूनमासः (हि.स.)।राजस्थान-उच्चन्यायालयस्य न्यायनिर्णयः – कोमावस्थायाम् गच्छन् विद्युत्कर्मचारी नियमितं वेतनं प्राप्नुयात्। राजस्थान-राज्यस्य उच्चन्यायालयेन निर्णयः कृतः यः तु विद्युत्-विभागस्य कर्मणः कोमावस्थां प्राप्तस्य प्रकरणे तस्य सेवानिवृत्तिपर्यन्तं नियमितं वेतनम् अर्हः इति मान्यते। न्यायालयेन जयपुर्-वितरण-विद्युत्-निगमं (JVVNL) प्रति आदेशः दत्तः यत् सः कर्मचारी लक्ष्मणसेनस्य दिव्याङ्गतां सम्बन्धिन्याः चिकित्सकीय-जांचायाः समापनं द्विसप्ताहाभ्यन्तरे करणीयम्। ततः अनन्तरं ‘दिव्याङ्गजन-अधिनियमस्य’ धारा २० अन्तर्गतं निर्णयः करणीयः इति।

न्यायमूर्तिः महेन्द्रकुमारगोयल-महोदयेन एकस्मिन् याचिकायाः संदर्भे, या याचिका लक्ष्मणसेनस्य पत्नी गुडिया नाम्ना दत्तवती, उक्तनिर्णयः कृतः। याचिकायाम् अधिवक्ता तनवीर अहमद्-महोदयेन न्यायालयं प्रति निवेदितम् यत् याचिकाकर्तुः पति JVVNL इत्यस्मिन् संस्थायां तकनीकीसहायकपदे कार्यकर्त्ता आसीत्। एकस्मिन् दुर्धटनायां सः गम्भीरतया आहतः भूत्वा कोमायाम् प्रविष्टः। तस्यां स्थितौ विद्युत्-संस्थया तस्य वेतनं रोहितम्।

किन्तु ‘दिव्याङ्गजन-अधिनियमस्य’ धारा २० अनुसारं यदि कश्चन कर्मचारी दिव्याङ्गः भवति, तर्हि तस्य सेवानिवृत्त्याः पर्यन्तं नियमितं वेतनं देयम्। अतः विद्युत्-वितरण-संस्थां प्रति आदेशः दातव्यः यत् याचकस्य पतिः नियमितं वेतनं प्राप्नुयात्।

प्रतिवचनरूपेण विद्युत्संस्था उक्तवती यत् याचकस्य पत्युः दिव्याङ्गतां दर्शयन् कश्चन प्रमाणपत्रं न समर्पितम्। अतः नियमितं वेतनं तस्मै दातुं न शक्यते।

एतेन साक्ष्येन सहितं विचार्य एकलपीठेन आदेशः कृतः यत् संस्था द्विसप्ताहाभ्यन्तरे याचकस्य पत्युः चिकित्सकीय-जांचां करोतु, तत् पश्चात् रिपोर्ट्-आधारेण धारा २० अनुसारं उचितं निर्णयं करोतु।

---------------

हिन्दुस्थान समाचार