Enter your Email Address to subscribe to our newsletters
लखनऊनगरम्, 14 जूनमासः (हि.स.)। उत्तरप्रदेशारक्षकस्य हवलदारसिविलरक्षकस्य ६०,२४४ पदानाम् चयनितप्रत्याशिनां कृते १५ जून दिनाङ्के नियुक्तिपत्राणि वितरितानि भविष्यन्ति। रक्षा एक्स्पो प्राङ्गणे आयोजिते समारोहे केन्द्रीय गृहमन्त्री अमितशाहः मुख्यमन्त्री योगी आदित्यनाथः च मुख्यातिथिरूपेण भविष्यन्ति। अस्य सज्जता पूर्णतया प्रचलति। शनिवासरे पुलिस महानिदेशकः राजीवकृष्णः रक्षा एक्स्पो प्राङ्गणे प्राप्य आयोजनस्थलस्य निरीक्षणं कृतवान्।
आरक्षकमहानिदेशकः राजीवकृष्णः पत्रकारैः सह उक्तवान् यत् रक्षा एक्स्पो प्राङ्गणे नवचयनित-आरक्षकहवालदारानाम् नियुक्तिपत्रवितरणसमारोहस्य भव्यतया सज्जता प्रचलति। चयनित-अभ्यर्थीषु पुरुषाः महिलाः च सन्ति । प्रत्येकं जनपदात् चयनित अ-भ्यर्थिनः लखनऊनगरं प्राप्स्यन्ति। अस्य कृते मण्डलेभ्यः अपि सम्यक् परिवहनव्यवस्था कृता अस्ति । तेषां निवासस्थानं, भोजनं, तापं च मनसि कृत्वा सर्वाणि व्यवस्थानि कृताः सन्ति । अस्य आयोजनस्य सफलतायै सर्वेषां विभागानां अधिकारिणः स्वभागं निर्वहन्ति। पारदर्शितायाः सह एतस्य परीक्षायाः संचालनं आरक्षकस्य कृते आह्वानपूर्णं कार्यम् इति डीजीपी अवदत्। अस्याः परीक्षायाः पूर्वं बहवः परीक्षाः कृताः, येषु बहवः प्रश्नाः उत्थापिताः आसन् । विभागीयाधिकारिणः तत् आव्हानरूपेण गृहीत्वा परीक्षायाः सफलीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति स्म । चयनित अभ्यर्थिभ्यः श्वः नियुक्तिपत्राणि प्रदत्तानि भविष्यन्ति।
अस्य आयोजनस्य दृष्ट्या यातायातनिदेशालयेन लखनऊ, कानपुरसहितेषु १० जनपदेषु यातायातमार्गः मार्गान्तरितः अस्ति। लखनऊनगरे भारीवाहनानां प्रतिबन्धः भविष्यति। गृहमन्त्रिणः लखनऊनगरे उपस्थितिम् अवलोक्य आयोजनस्थले परिसरे च विस्तृताः सुरक्षाव्यवस्थाः कृताः सन्ति। सर्वेषु मार्गेषु जाँच-अभियानानि क्रियन्ते। सुरक्षार्थं आयोजनस्थले मेटल डिटेक्टर्, सीसीटीवी कैमरा, ड्रोन् च स्थापिताः भविष्यन्ति। साधारणवस्त्रधारिणः पुलिसाधिकारिणः उपस्थिताः भविष्यन्ति। कार्यक्रमे आरक्षकमहानिदेशकः राजीवकृष्णः, उत्तरप्रदेशारक्षकनियुक्ति एवं पदोन्नतिः आयोगस्य एडीजी मुथा अशोकजैनः, अशोककुमारसिंहसहितम् अन्ये सर्वे वरिष्ठ-आरक्षकाधिकारिणः उपस्थिताः भविष्यन्ति। ज्ञातव्यं यत् उत्तरप्रदेशारक्षकनियुक्ति-आयोगेन 13 मार्च 2025 दिनाङ्के हवलदारसिविल-आरक्षकस्य 60244 पदानाम् अन्तिमपरिणामः घोषितः आसीत्।48,17,441 जनाः ऑनलाइन आवेदनं कृतवन्तः आसन्। परीक्षायां उत्तीर्णानां मध्ये १२०४८ महिला अभ्यर्थिनः अपि समाविष्टाः सन्ति । विभागेन प्रकाशितस्य कार्यक्रमस्य अनुसारं चयनितानाम् अभ्यर्थीनां कृते 17 जूनतः मण्डले एकमासस्य प्रशिक्षणं दीयते तदनन्तरं नवमासस्य प्रशिक्षणं आरभ्यते, यस्मिन् अभ्यर्थिनः न्यायिकविज्ञानस्य, साइबर-अपराधस्य, ३९ कानूनानां विषये प्रशिक्षिताः भविष्यन्ति।-----------
हिन्दुस्थान समाचार / ANSHU GUPTA