आईएसएसएफ विश्वचषकः 2025: आर्या-अर्जुन इत्यनयोः युगलं 10 मीटर एयर रायफल स्पर्धायां जितवान् स्वर्णम्
म्यूनिखम्, 14 जूनमासः (हि.स.)।आईएसएसएफ् विश्वकप् २०२५ – भारतस्य आर्या बोर्से-अर्जुन बाबुता युग्मस्य स्वर्णविजयः भारतस्य आर्या बोर्से तथा अर्जुन बाबुता इत्येतयोः युग्मेन विशिष्टं प्रदर्शनं कृत्वा चीनदेशस्य ज़ीफेई वांग् तथा लिओहाओ शेंग् इत्येतयोः युग्
आर्या-अर्जुन की जोड़ी


म्यूनिखम्, 14 जूनमासः (हि.स.)।आईएसएसएफ् विश्वकप् २०२५ – भारतस्य आर्या बोर्से-अर्जुन बाबुता युग्मस्य स्वर्णविजयः

भारतस्य आर्या बोर्से तथा अर्जुन बाबुता इत्येतयोः युग्मेन विशिष्टं प्रदर्शनं कृत्वा चीनदेशस्य ज़ीफेई वांग् तथा लिओहाओ शेंग् इत्येतयोः युग्मं १७-७ इत्येतैः अङ्कैः पराजित्य आईएसएसएफ् विश्वकप् २०२५ प्रतियोगायाः १० मीटर् वातानिल-राइफल् मिश्र-दल-स्पर्धायां स्वर्णपदकं प्राप्तम्।

भारतीययुग्मेन अर्हताचरणे (qualification) ६३५.२ अङ्काः प्राप्ताः, यः स्कोरः वांग्-शेंग् युग्मस्य ६३५.९ अङ्कानां विश्व-रिकॉर्ड् समीप एव आसीत्। एषः स्कोरः स्वयं विश्व-रिकॉर्ड्-समीपस्थः अभवत्। वैयक्तिकरूपेण आर्या बोर्से ३१७.५ अङ्कान् अर्जुनः ३१७.७ अङ्कान् प्राप्तवान्।

पूर्वमेव आर्या बोर्से इयं वर्षारम्भे पेरू-देशस्य लिमा-नगरे आयोजितायां विश्वकप्-स्पर्धायां रुद्राङ्क्ष-पाटिलेन सह संयुक्तरूपेण रजतपदकं प्राप्तवती आसीत्।

एतस्मिन् स्पर्धायां भारतस्य अपरं युग्मं – एलावेनिल् वलारिवन् तथा अंकुश् जाधवः – ६३१.८ अङ्कैः षष्ठं स्थानं प्राप्तवन्तौ, परन्तु अन्त्यचरणाय न पात्रौ जातौ।

एवं स्पर्धायां कांस्यपदकं नॉर्वे-देशीययोः जेनेट् हेग् डुएस्टैड् तथा जॉन-हेरमन् हेग् युग्मेन प्राप्तम्, येन अमेरिकादेशस्य सेजन् मैडालेना-पेटर् मैथ्यू फियोरी युग्मं १६-१४ इत्यङ्कैः पराजितम्।

एतेन विजयेन भारतस्य एषः अस्य विश्वकप्-सङ्ग्रहे चतुर्थः पदकः तथा द्वितीयः स्वर्णपदकः अभवत्। पूर्वं सुरुचि सिंह इत्यनेन स्वर्णपदकं प्राप्तम्, तथा सिफ्त् कौर् समरा च एलावेनिल् वलारिवन् च स्वस्व-व्यक्तिगत् स्पर्धायां कांस्यपदकं प्राप्तवन्त्यौ।

---------------

हिन्दुस्थान समाचार