त्रिदिवसीयं भाजपा प्रशिक्षणशिबिरं पंचमढ़्यां पर्यावरणस्य नाम्ना सन्देशेन आरब्धम्
भोपालम्, 14 जूनमासः (हि.स.)। मध्यप्रदेशभाजपायाः सर्वेषां २०१ सांसदानां विधायकानां च त्रिदिवसीयं प्रशिक्षणशिबिरं शनिवासरात् पचमढ़ीनगरे आरब्धम्। पर्यावरणसंरक्षणस्य सन्देशं दत्त्वा अनौपचारिकरूपेण तस्य उद्घाटनं कृतम् । यहां भाजपा प्रशिक्षण शिविर के प्रथम
भाजपा प्रशिक्षण वर्ग का शुभारंभ पर्यावरण के नाम संदेश से


भोपालम्, 14 जूनमासः (हि.स.)। मध्यप्रदेशभाजपायाः सर्वेषां २०१ सांसदानां विधायकानां च त्रिदिवसीयं प्रशिक्षणशिबिरं शनिवासरात् पचमढ़ीनगरे आरब्धम्। पर्यावरणसंरक्षणस्य सन्देशं दत्त्वा अनौपचारिकरूपेण तस्य उद्घाटनं कृतम् । यहां भाजपा प्रशिक्षण शिविर के प्रथम दिन छावनी बोर्ड में स्थित अटल वाटिका में क्षेत्रीय संगठन महासचिव अजय जमवाल एवं प्रदेश प्रभारी डॉ कविता पाटीदार, राज्यसभा सांसद सुमित्रा बाल्मीकी, लोकसभा सांसद भारती पर्धि आदि अधिकारियों ने माता के नाम पर वृक्षारोपण किया। एतेन सह सर्वे वरिष्ठाः अधिकारिणः पृथक् पृथक् स्वकीयानि रोपाणि रोपितवन्तः ।

शनिवासरे अस्य शिविरस्य औपचारिकं उद्घाटनं केन्द्रीयगृहमन्त्री अमितशाहः मुख्यमन्त्री डॉ. मोहनयादवः च करिष्यन्ति। तस्मिन् एव काले राजनाथसिंहः तस्य समापनं करिष्यति। (पार्टी) सत्तां संगठनं च सम्बद्धेषु विषयेषु प्रायः २४ सत्राणि भविष्यन्ति। सत्रस्य कालखण्डे सीएम डॉ. मोहन यादवः, सर्वे मन्त्रिमण्डलमन्त्रिणः, सांसदाः, विधायकाः च त्रयः दिवसाः शिबिरे एव तिष्ठन्ति। सांसदान् विधायकान् च सुशासनात् अनुशासनपर्यन्तं पाठं पाठयिष्यन्ते। जनसामान्येषु व्यवहारः, सामाजिकमाध्यमानां प्रयोगः, योजनानां जनसामान्यं प्रति गमनम् इत्यादिषु विषयेषु प्रशिक्षणं दीयते।

अस्य वर्गस्य विशेषं वस्तु अस्ति यत् सम्पूर्णं आयोजनस्थलं प्लास्टिकमुक्तं कृतम् अस्ति। जलसंरक्षणसहितस्य पर्यावरणस्य रक्षणविषये विशेषसत्रस्य आयोजनमपि भविष्यति। कार्यक्रमे प्रधानमन्त्री मोदी इत्यस्य ११ वर्षाणाम् उपलब्धयः, जनसंघतः भाजपाया: यात्रां प्रदर्शनीद्वारा प्रदर्शिता अस्ति। अत्रविभिन्नसत्रेषु भाजपदलस्य राष्ट्रीयसंगठनमहासचिवः बी.एल.संतोषः, राष्ट्रीयसहसंगठनमहामन्त्री शिवप्रकाशः, केंद्रीयमन्त्री भूपेंद्रयादवः, सीआरपाटिलः, शिवराजसिंहचौहानः, सावित्रीठाकुरः, एल. मुरुगन, राष्ट्रीयमहासचिवः विनोदतावड़े, प्रदेशभाजपाप्रभारी डॉ. महेंद्रसिंहः च विभिन्नसत्राणि संबोधयिष्यति।

--------------

हिन्दुस्थान समाचार / ANSHU GUPTA