मनोहर लालः फतेहाबाद परमाणु ऊर्जा परियोजनायाः प्रगतेः समीक्षा कृता
नवदिल्ली/चंडीगढम् , 14 जूनमासः (हि.स)।गोरखपुर-हरियाणा-अणु-विद्युत्-परियायनस्य प्रगतिरीक्षणं मनोहरलालेन कृतम्। शनिवासरे हरियाणायाः फतेहाबाद्-जिलान्तर्गतायां गोरखपुर-हरियाणा-अणु-विद्युत्-परियायायां (GHAVP) प्रवृत्तेः समिक्षां भारतस्य केन्द्रीय-ऊर्जा-म
हरियाणा परमाणु विद्युत परियोजना की समीक्षा करते ऊर्जा मंत्री और अन्‍य


हरियाणा परमाणु विद्युत परियोजना की समीक्षा करते ऊर्जा मंत्री और अन्‍य


नवदिल्ली/चंडीगढम् , 14 जूनमासः (हि.स)।गोरखपुर-हरियाणा-अणु-विद्युत्-परियायनस्य प्रगतिरीक्षणं मनोहरलालेन कृतम्।

शनिवासरे हरियाणायाः फतेहाबाद्-जिलान्तर्गतायां गोरखपुर-हरियाणा-अणु-विद्युत्-परियायायां (GHAVP) प्रवृत्तेः समिक्षां भारतस्य केन्द्रीय-ऊर्जा-मन्त्री श्रीमन्मनोहरलालः कृतवान्। अस्मिन अवसरि सः हरियाणाराज्यस्य मुख्यमन्त्री नायबसिंह-सैनीनः सह उत्तरभारते प्रथमार्थं स्थाप्यमानस्य अणु-विद्युत्-उद्यमस्य निरिक्षणं कृतवान्।

विद्युत्-मन्त्रालयस्य वक्तव्यानुसारं केन्द्रीयमन्त्री मनोहरलालः भारतीय-अणु-ऊर्जा-निगम-लिमिटेड् (NPCIL) इत्यनेन अणु-ऊर्जा-विभागस्य अधीनत्वेन प्रवर्त्यमानायाः अस्याः परियायाः यथायोग्यम् अवलोकनं कृतवान्। एषा परियोजना चतुर्षु ७०० मेगावाट्-क्षमतायुक्तेषु दबावयुक्तभारीजल-रिएक्टर-प्रकारेषु (PWHR) आधारितः अस्ति।

मनोहरलालमहोदयः एनपीसीआईएल-संस्थायाः प्रयत्नान् प्रशंस्य प्रशशंस तथा राष्ट्रस्य भविष्याय स्वच्छम्, सुरक्षितम्, विश्वसनीयं च ऊर्जा-प्राप्त्यर्थं अणु-ऊर्जायाः महत्त्वं पुनरपि रेखाङ्कितवान्। परियायाः पूर्णतां प्राप्तायाम् उत्पद्यते यः विद्युतः तस्य पञ्चाशत्-प्रतिशतं हरियाणाराज्याय प्रदातव्यमिति मन्त्रालयेन सूचितम्, येन तस्य ऊर्जा-क्षमतायाः वर्धनं सम्यग्भविष्यति।

एकस्मिन् 'एक्स्' इत्याख्ये सामाजिक-माध्यमे मन्त्रीमहोदयेन प्रकाशिते सन्देशे उक्तम् एषा महत्त्वाकाङ्क्षिणी परियोजना न केवलं हरियाणायाः उत्तर-भारते च दीर्घकालीन-ऊर्जा-आवश्यकतां पूरयिष्यति, अपितु स्वच्छायाः पर्यावरण-अनुकूलायाः च ऊर्जायाः प्रति भारतस्य प्रतिश्रुतिं अपि सुदृढं करिष्यति।

मन्त्री उक्तवान् यत्— “जीएचएवीपी इत्यस्याः परियायाः सदृशाः योजनाः भारतं २०७० वर्षे यावत् ‘शुद्ध-शून्य-कार्बन-उत्सर्जन-लक्ष्यं’ प्राप्तुं अत्यन्तं सहायिष्यन्ति।” तेन च अस्याः परियोजनायाः भारतं अणु-ऊर्जा-प्रौद्योगिकी-क्षेत्रे अग्रगण्यं कर्तुं, तथा प्रधानमन्त्रिणः श्रीनरेन्द्रमोदी नेतृत्वे ‘ऊर्जा-आत्मनिर्भरता’ सुनिश्चितुं एषा योजनाः एकः दूरदर्शितायुक्तः पादान्कः इति अपि उच्यते स्म।

उल्लेखनीयम् यत् एषा गोरखपुर-हरियाणा-अणु-विद्युत्-परियोजना ४x७०० मेगावाट् क्षमतायुक्तैः प्रेशराइज्ड्-हैवी-वाटर-रिएक्टर्स् (PWHR) योजितं भविष्यति, यत्र सम्पूर्ण-परियोजनायाः व्ययः ४१,५९४ कोटि रूप्यकाणि इति गण्यते।

---------------

हिन्दुस्थान समाचार