Enter your Email Address to subscribe to our newsletters
नवदेहली, 14 जूनमासः (हि.स.)। आधारभूतसंरचनानां शोधनेन सह पर्यावरणस्य स्थायित्वस्य प्रवर्धनार्थं उत्तरप्रदेशस्य बागपतजनपदस्य काठामार्ग-कर-स्थले शनिवासरे देहली-देहरादून-आर्थिकगलियारे वृक्षारोपण-अभियानस्य आयोजनं कृतम्। 'मातृनाम्ना एकः वृक्षः 2.0' अभियानस्य उत्सवं कुर्वन् अस्याः उपक्रमस्य उद्देश्यं देहली-देहरादून-गलियारे प्रायः 40,000 वृक्षाणां रोपणम् अस्ति । पथपरिवहनराजमार्गमन्त्रालयस्य सचिवः वी. उमाशङ्करः वृक्षारोपण-अभियानस्य प्रथमं वृक्षं रोपितवान्।
एनएचएआई इत्यस्य अध्यक्षः संतोषकुमार यादवेन सहितं एनएचएआई इत्यस्य वरिष्ठाधिकारी सहितं विशालचौहानः, सदस्य (प्रशासन), आलोकदीपंकरः, सदस्य (तकनीकी), मोहम्मदसाफी, क्षेत्रीय अधिकारी (देहली), विशालगुप्ता, क्षेत्रीय अधिकारी (उत्तराखंड) एवं नरेन्द्रसिंहः, परियोजनानिदेशकः (पीआईयू बागपत) अस्मिन् अभियाने भागं गृहीत्वा वृक्षान् रोपितवान्।
स्थानीयप्रशासनस्य वरिष्ठाधिकारिणः अपि अस्मिन् अभियाने सक्रियरूपेण भागं गृहीतवन्तः। अस्मिन् बागपतस्य जनपददण्डाधिकारी असमितालालः, आरक्षकाधीक्षकः सूरजकुमार रायः, अनुविभागीयदण्डाधिकारी अविनाशत्रिपाठी अन्ये जनपददण्डाधिकारिणः समाविष्टाः आसन्। विभिन्नविद्यालयानां छात्राः अपि अस्मिन् अवसरे पर्यावरणस्य स्थायित्वस्य सन्देशं प्रसारयितुं वृक्षाः रोपितवन्तः।
देहली-देहरादून-गलियारे देहली-उत्तरखण्डयोः मध्ये सम्पर्कं वर्धयिष्यति। गलियारे प्रायः 40,000 वृक्षाणां रोपणेन अस्य क्षेत्रस्य कृते वायुगुणवत्ताशोधनः, मृदाक्षयस्य न्यूनीकरणं, जैवविविधतायाः वर्धनं च इत्यादीनि अनेके पारिस्थितिकलाभाः प्राप्यन्ते पर्यावरणस्य स्थायित्वस्य आधारभूतसंरचनाविकासस्य च विषये एतत् द्वयात्मकं ध्यानं देहली-देहरादून-गलियारं हरित-अन्तर्गत-संरचनायाः अग्रणी-उदाहरणरूपेण स्थापयिष्यति |. देशे सर्वत्र हरितविकासाय नूतनं मानदण्डं निर्धारयिष्यति।
‘मातृनाम्ना एकः वृक्षः 2.0’ इति उपक्रमस्य स्मरणार्थं एनएचएआइ इत्यनेन देशे सर्वत्र राष्ट्रियराजमार्गेषु 5,12,000 तः अधिकाः वृक्षाः रोपिताः सन्ति । अस्य उद्देश्यं राष्ट्रियराजमार्गेषु सामूहिकरूपेण वृक्षान् रोपयितुं, विभिन्नान् हितधारकान् सम्मिलितं कृत्वा हरितं स्थायिरूपेण च राष्ट्रियराजमार्गजालं निर्मातुं वर्तते।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA