Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 14 जूनमासः (हि.स.)। आरक्षिनागरिकारक्षकस्य 60244 पदेभ्यः प्रत्यक्षनियुक्तिः-2023 इत्यस्य अन्तर्गतं मिर्जापुरतः चयनित-अभ्यर्थिनः लखनऊनगरे जायमाने नियुक्तिपत्रवितरणकार्यक्रमे भागं ग्रहीतुं शनिवासरे पुलिसलाइनतः प्रेषिताः। गमनात् पूर्वं वरिष्ठपुलिस अधीक्षकः सोमेन् बर्मा इत्यनेन सर्वेभ्यः चयनितेभ्यः अभ्यर्थिभ्यः आवश्यकमार्गदर्शिकाः दत्ताः, तान् च अवगतवन्तः। ज्ञातव्यं यत् १५ जून दिनाङ्के लखनऊनगरे प्रस्ताविते कार्यक्रमे उत्तरप्रदेशस्य मुख्यमन्त्री गृहमन्त्री च नवचयनितहवालदारेभ्यः नियुक्तिपत्राणि वितरिष्यन्ति। अस्मिन् क्रमे मिर्जापुर-मण्डलात् चयनित-अभ्यर्थिनः निर्धारित-सुरक्षा-यातायात-सञ्चार-चिकित्सा-व्यवस्थाभिः सह प्रेषिताः ।
तप्ततापं मनसि कृत्वा सर्वेषु बसयानेषु जलस्य शीशकाः, ग्लूकोन्-डी, प्राथमिकचिकित्सासामग्रीः व्यवस्थापिताः आसन् । आहत्य अष्टसु लोकयानेषु पुरुष-महिला अभ्यर्थिनः लखनऊ-नगरं प्रेषिताः। अतिरिक्तपुलिससञ्चालनअधीक्षकस्य क्षेत्राधिकारिणः सदरस्य च नेतृत्वे निर्धारितसमयानुसारं एषा यात्रा सुनिश्चिता अभवत्। प्रस्थानपूर्वं सर्वेभ्यः अभ्यर्थिभ्यः भोजनं दत्त्वा ततः पुलिसरेखायाः परेड-स्थलात् लखनऊ-नगरं प्रेषितम् । अस्मिन् क्रमे अतिरिक्त आरक्षकनगराधीक्षकः क्षेत्र अधिकारी यातायात, पुलिस रेखा निरीक्षक सह अन्ये बहवः अधिकारिणः कर्मचारी च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / ANSHU GUPTA