नवचयनितारक्षिणः लखनऊनगरं प्रेषिताः, एसएसपी वृत्तं दत्तवान्
मीरजापुरम्, 14 जूनमासः (हि.स.)। आरक्षिनागरिकारक्षकस्य 60244 पदेभ्यः प्रत्यक्षनियुक्तिः-2023 इत्यस्य अन्तर्गतं मिर्जापुरतः चयनित-अभ्यर्थिनः लखनऊनगरे जायमाने नियुक्तिपत्रवितरणकार्यक्रमे भागं ग्रहीतुं शनिवासरे पुलिसलाइनतः प्रेषिताः। गमनात् पूर्वं वरिष्ठ
लखनऊ में होने वाले नियुक्ति पत्र वितरण कार्यक्रम में शामिल होने के लिए रवाना होते।


मीरजापुरम्, 14 जूनमासः (हि.स.)। आरक्षिनागरिकारक्षकस्य 60244 पदेभ्यः प्रत्यक्षनियुक्तिः-2023 इत्यस्य अन्तर्गतं मिर्जापुरतः चयनित-अभ्यर्थिनः लखनऊनगरे जायमाने नियुक्तिपत्रवितरणकार्यक्रमे भागं ग्रहीतुं शनिवासरे पुलिसलाइनतः प्रेषिताः। गमनात् पूर्वं वरिष्ठपुलिस अधीक्षकः सोमेन् बर्मा इत्यनेन सर्वेभ्यः चयनितेभ्यः अभ्यर्थिभ्यः आवश्यकमार्गदर्शिकाः दत्ताः, तान् च अवगतवन्तः। ज्ञातव्यं यत् १५ जून दिनाङ्के लखनऊनगरे प्रस्ताविते कार्यक्रमे उत्तरप्रदेशस्य मुख्यमन्त्री गृहमन्त्री च नवचयनितहवालदारेभ्यः नियुक्तिपत्राणि वितरिष्यन्ति। अस्मिन् क्रमे मिर्जापुर-मण्डलात् चयनित-अभ्यर्थिनः निर्धारित-सुरक्षा-यातायात-सञ्चार-चिकित्सा-व्यवस्थाभिः सह प्रेषिताः ।

तप्ततापं मनसि कृत्वा सर्वेषु बसयानेषु जलस्य शीशकाः, ग्लूकोन्-डी, प्राथमिकचिकित्सासामग्रीः व्यवस्थापिताः आसन् । आहत्य अष्टसु लोकयानेषु पुरुष-महिला अभ्यर्थिनः लखनऊ-नगरं प्रेषिताः। अतिरिक्तपुलिससञ्चालनअधीक्षकस्य क्षेत्राधिकारिणः सदरस्य च नेतृत्वे निर्धारितसमयानुसारं एषा यात्रा सुनिश्चिता अभवत्। प्रस्थानपूर्वं सर्वेभ्यः अभ्यर्थिभ्यः भोजनं दत्त्वा ततः पुलिसरेखायाः परेड-स्थलात् लखनऊ-नगरं प्रेषितम् । अस्मिन् क्रमे अतिरिक्त आरक्षकनगराधीक्षकः क्षेत्र अधिकारी यातायात, पुलिस रेखा निरीक्षक सह अन्ये बहवः अधिकारिणः कर्मचारी च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / ANSHU GUPTA