Enter your Email Address to subscribe to our newsletters
कोलकाता, 14 जूनमासः (हि.स.)। पूर्ववायुसेनाप्रमुखः वायुमुख्यमार्शलः (सेवानिवृत्तः) अरूपराहा इत्यनेन उक्तं यत् भारतीयसशस्त्रसेनानां यथार्थसञ्चालनक्षमता ऑपरेशन सिन्दूरद्वारा अग्रे आगता। सः एतां सैन्यकार्याणि वर्षेषु भारतस्य सामरिकप्रगतेः प्रतीकरूपेण वर्णितवान् । रक्षाक्षेत्रे एमएसएमई-सङ्घटनानाम् भूमिकाविषये भारतीयव्यापार-उद्योगसङ्घेन आयोजितं सम्मेलनं सम्बोधयन् राहा शनिवासरे अवदत् यत् पहलगाम-आतङ्क-आक्रमणस्य अनन्तरं पाकिस्तान-पाकिस्तान-अधिकृत-कश्मीर-देशयोः आतङ्कवादिनां निगूढस्थानानां विरुद्धं कृतम् ऑपरेशन सिन्दूर्-इत्यनेन स्पष्टं कृतम् यत् अस्माकं सैनिकानाम् अधुना कियत् क्षमता अस्ति। सम्प्रति असमविश्वविद्यालयस्य कुलपतिः राहा ब्रह्मोस् सुपरसोनिक मिसाइलस्य सफलतां गौरवस्य विषयः इति वर्णयित्वा बहुवर्षपूर्वं परियोजना आरब्धा इति स्मरणं कृतवान्।
सः भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य (ISRO) उपलब्धीनां अपि प्रशंसाम् अकरोत्, इस्रो अद्यत्वे विश्वस्य प्रमुखा अन्तरिक्ष-संस्था अभवत् । चन्द्रयानात् आरभ्य सौर-अभियानपर्यन्तं वयं लक्ष्यं लक्ष्यं प्राप्तवन्तः । इस्रो-सङ्घस्य मार्गदर्शनेन वयं शक्तिशालिनः रॉकेट-प्रणाल्याः विकासं कृतवन्तः, अस्माकम् उपग्रहाणाम् उपयोगः अधुना अन्यैः देशैः अपि क्रियते, विशेषतः ये देशाः आर्थिकदृष्ट्या समर्थाः न सन्ति रक्षाकार्यक्रमं सुदृढं कर्तुं इस्रो-संस्थायाः कक्षायाम् उपग्रहाः स्थापिताः इति सः अवदत् । सः अवदत् यत् उपग्रहद्वारा आदेशनियन्त्रणदत्तांशः प्राप्यते, यस्य कृत्रिमबुद्धेः (AI) साहाय्येन विश्लेषणं क्रियते, सीमासुरक्षायां लक्ष्यपरिचये च उपयोगः क्रियते। पूर्ववायुसेनाप्रमुखेन सूचितं यत् रक्षासंशोधनविकाससङ्गठनेन (DRDO) विकसिताः क्षेपणास्त्राः ध्वनिवेगात् पञ्चतः १० गुणाधिकवेगेन लक्ष्यं प्राप्तुं समर्थाः सन्ति। लघुयुद्धविमान (LCA), एकीकृतकमाण्डनियन्त्रणपरियोजना तथा कृत्रिमबुद्धिः, रोबोटिक्स, नैनोप्रौद्योगिकी, जहाजनिर्माणं, पनडुब्बीप्रणाली इत्यादीनां योजनानां कारणात् भारतं प्रमुखराष्ट्रानां लीगे आनयत्। परन्तु भारतं जेट्-इञ्जिन-निर्माणे अद्यापि पश्चात् अस्ति इति राहा चिन्ताम् व्यक्तवान् । सः अवदत् यत् वयम् अद्यापि अमेरिकादेशात् इञ्जिनं क्रीणामः, अस्माकं सामरिकस्वतन्त्रतां प्रभावितं करोति, महत् व्ययः अपि अन्तर्भवति। राहा इत्यनेन आगामिषु १० वर्षेषु भारतस्य रक्षास्वायत्तता, रोजगारसृजनं, निर्यातार्जनं च प्रति प्रामाणिकरणनीतिं निर्मातुम् आवश्यकता प्रकटिता। सः अवदत् यत् देशे स्वदेशीयरक्षाआपूर्तिशृङ्खला, स्वतन्त्ररक्षापारिस्थितिकीतन्त्रं च विकसितव्यम्, यस्मिन् सार्वजनिकनिजीक्षेत्रयोः सहभागिता भवितुमर्हति। तेन सह पूर्वभारतस्य एमएसएमई-संस्थानां देशस्य रक्षागलियारैः सह संयोजयितुं अपि सः वकालतम् अकरोत् । राहा अवदत् यत्, यदि वयं विदेशीयकम्पनीभ्यः शतशः विमानानि क्रीणामः तर्हि कोटि-कोटि-रूप्यकाणि देशात् बहिः गमिष्यन्ति। विदेशीय-कम्पनीभ्यः धनं किमर्थं दातव्यम् इति अस्माभिः निर्णयः कर्तव्यः, यदा अस्माकं स्वकीयं रणनीतिकनियोजनं कर्तुं क्षमता वर्तते।----
हिन्दुस्थान समाचार / ANSHU GUPTA