Enter your Email Address to subscribe to our newsletters
सूरजपुरम्, 14 जूनमासः (हि.स.)।जिलायुक्तः एस्. जयवर्धनः अद्य शनिवासरे आयुक्त-सभाकक्षे सूरजपुर-नगरपालिकां समावेश्य समस्तनगरनिगमाणां समीक्षासभां आयोजितवान्। अस्मिन्नेव समीक्षायां अपरकलेक्टरः जगन्नाथवर्मा च नगरीयनिकायानां अधिकारीणः अभियन्तारः च उपस्थिताः आसन्।
समीक्षायां शहरीविकासं नागरिका: सुविधाः च उत्कृष्टतया सम्पादयितुं बहूनि महत्वपूर्णनिर्देशाः प्रदत्ताः। नगरीयनिकायानां कार्यपद्धतेः समीक्षां कुर्वन् कलेक्टरः अवदत्— “नागरिकेभ्यः श्रेष्ठाः शहरी-सुविधाः दातुं प्रशासनस्य प्रमुखा प्राथमिकता अस्ति, अत्र यः कोऽपि प्रमादं करोति तस्मिन् कठिना कारवाई भविष्यति।”
कलेक्टरः सूरजपुर-नगरे अतिक्रमणं हट्यानन्तरं मलबस्य सम्यक् निष्कासनं, नालीनिर्माणं, डिवाइडरनिर्माणं च आरम्भं कर्तव्यमिति आदेशं दत्तवान्। भवननिर्माणे नियमभंगं कुर्वतां विरुद्धं कठोरकार्यम् अपि करणीयमिति सम्बन्धिनः अधिकारीन् प्रति निर्देशः कृतः।
स्वच्छता-व्यवस्था कचरा-प्रबन्धनं च विषये विशेषं बलं दत्तम्। डोर्-टू-डोर् कचरा-संग्रहणम्, उपयोजक-शुल्कस्य वसूली, शुष्क-स्निग्ध-कचरयोः पृथक्करणम्, SLRM केन्द्रस्य उत्तमा सञ्चालन-व्यवस्था इत्येतेषु चर्चायामपि कृतः। कलेक्टरः कचरा-संग्रहणस्य वेस्ट-मैनेजमेंटस्य च व्यवस्था अधिकं प्रभावोत्पादकं करणीयमिति निर्दिष्टवान्।
कलेक्टरः सूरजपुर-नगरपालिकां प्रति निर्देशं दत्तवान् यत् छठ-घाटं सम्पृक्तुं याः मार्गाः सन्ति तासु यथोचितं प्रकाश-व्यवस्था सुनिश्चितव्या। तदर्थं नगरीयनिकायस्य जनप्रतिनिधिभिः सह समन्वयं कृत्वा प्रस्तवे निर्मातव्यम् इत्यपि अवदत्।
वर्षाकालात् पूर्वं नालीनां सम्यक् स्वच्छता-संपादनं तथा समस्तं आवश्यकं प्रबन्धनं यथासमयं समाप्तव्यमिति निर्दिष्टम्। जल-करः, सम्पत्तिकरः चान्ये सर्वे कराः नियमितरूपेण संग्रहणीयाः इति अपि आदिष्टम्। प्रॉपर्टी-टैक्सं न ददतां नागरिका: विरुद्धं सर्वेषु वार्डेषु नियमानुसारं तत्क्षणं कठिना कार्यवाही करणीयमिति च निर्दिष्टम्।
कलेक्टरः नगरीयक्षेत्रेषु असामाजिकतत्त्वैः क्रियमाणासु अवैधक्रियासु निग्रहे कृते सुस्पष्टं रणनीतिं निर्मातुं आवश्यकं सन्देशं दत्तवान्। तेन सम्पूर्णं नगरीयक्षेत्रं गार्बेज्-फ्री करणीयं, यथोचित-प्रकाश-व्यवस्था च सुनिश्चितव्या इति स्पष्टं आदेशः दत्तः।
हिन्दुस्थान समाचार