महिला बॉडी बिल्डिंग चैंपियनशिप-2025 : हिलांग याजिकः अजयत् एकं स्वर्णम् एकं रजतपदकम्
इटानगरम्, 14 जूनमासः (हि.स.)।हिलांग् याजिकस्य अन्ताराष्ट्रिय-विजयः – भारतस्य गौरवं वर्धितम्अरुणाचल-प्रदेशस्य हिलांग् याजिक इत्यस्मिन् नाम्नि खेलिन्याः ११ जून् तः १५ जून् २०२५ पर्यन्तं भूटानदेशस्य राजधानी-नगरे थिम्पू इत्यत्र आयोजितायां पञ्चदशम्यां दक्
अरुणाचल प्रदेशः भूटान में आयोजित महिला बॉडी बिल्डिंग में हिलांग याजिक ने जीता एक स्वर्ण और एक रजत पदक


इटानगरम्, 14 जूनमासः (हि.स.)।हिलांग् याजिकस्य अन्ताराष्ट्रिय-विजयः – भारतस्य गौरवं वर्धितम्अरुणाचल-प्रदेशस्य हिलांग् याजिक इत्यस्मिन् नाम्नि खेलिन्याः ११ जून् तः १५ जून् २०२५ पर्यन्तं भूटानदेशस्य राजधानी-नगरे थिम्पू इत्यत्र आयोजितायां पञ्चदशम्यां दक्षिण-आसियाई-कायविन्यास-क्रीडा-चषकप्रतियोगितायाम् (15th South Asian Bodybuilding and Physics Championship-2025) भारतस्य प्रतिनिधित्वं कृत्वा एकं स्वर्णपदकं च एकं रजतपदकं च प्राप्तम्।हिलांग् याजिक महत्या सफलता भारतस्य च अरुणाचल-प्रदेशस्य च नाम ख्यातिं च समुन्नतं कृतवती। सा अरुणाचल-प्रदेशस्य प्रथमं नारीकायविन्यास-क्रीडक्री (Female Physics Sports Athlete) जाता या अन्ताराष्ट्रियस्तरे स्वर्णपदकं विजित्य गौरवं प्राप्तवती।

एषा सूचना अरुणाचल्-कायविन्यास-संघस्य अध्यक्षेन नबाम् टूना-नाम्ना शनिवासरे प्रकाशितब्यक्तव्या च। तेन उक्तं यत् –एषा उपलब्धिः केवलं हिलांग् याजिकस्य वैयक्तिकं विजयम् न, किन्तु भारतस्य अन्ताराष्ट्रिय-मंचे सफलं प्रतिनिधित्वं अपि।वास्तवे, एषा प्रतियोगिता भूटान्-कायविन्यास-संघेन आयोजिता आसीत्, यत्र विविध-देशानां सहभागिता अपि आसीत्। एवं च एषा चषक-प्रतियोगिता विश्व-कायविन्यास-फिजिक्स्-क्रीडा-संघेन (World Bodybuilding and Physics Sports Federation) तथा एशियन्-कायविन्यास-क्रीडा-संघेन (Asian Bodybuilding and Physics Sports Federation) सहसंयुक्तरूपेण आयोजिता आसीत्। एवं हिलांग् याजिकया भारतस्य नारीशक्तेः प्रतीकत्वेन विश्वमंचे भारतस्य ध्वजः गौरवेनोन्नतः कृतः।

-----------

हिन्दुस्थान समाचार