Enter your Email Address to subscribe to our newsletters
इटानगरम्, 14 जूनमासः (हि.स.)।हिलांग् याजिकस्य अन्ताराष्ट्रिय-विजयः – भारतस्य गौरवं वर्धितम्अरुणाचल-प्रदेशस्य हिलांग् याजिक इत्यस्मिन् नाम्नि खेलिन्याः ११ जून् तः १५ जून् २०२५ पर्यन्तं भूटानदेशस्य राजधानी-नगरे थिम्पू इत्यत्र आयोजितायां पञ्चदशम्यां दक्षिण-आसियाई-कायविन्यास-क्रीडा-चषकप्रतियोगितायाम् (15th South Asian Bodybuilding and Physics Championship-2025) भारतस्य प्रतिनिधित्वं कृत्वा एकं स्वर्णपदकं च एकं रजतपदकं च प्राप्तम्।हिलांग् याजिक महत्या सफलता भारतस्य च अरुणाचल-प्रदेशस्य च नाम ख्यातिं च समुन्नतं कृतवती। सा अरुणाचल-प्रदेशस्य प्रथमं नारीकायविन्यास-क्रीडक्री (Female Physics Sports Athlete) जाता या अन्ताराष्ट्रियस्तरे स्वर्णपदकं विजित्य गौरवं प्राप्तवती।
एषा सूचना अरुणाचल्-कायविन्यास-संघस्य अध्यक्षेन नबाम् टूना-नाम्ना शनिवासरे प्रकाशितब्यक्तव्या च। तेन उक्तं यत् –एषा उपलब्धिः केवलं हिलांग् याजिकस्य वैयक्तिकं विजयम् न, किन्तु भारतस्य अन्ताराष्ट्रिय-मंचे सफलं प्रतिनिधित्वं अपि।वास्तवे, एषा प्रतियोगिता भूटान्-कायविन्यास-संघेन आयोजिता आसीत्, यत्र विविध-देशानां सहभागिता अपि आसीत्। एवं च एषा चषक-प्रतियोगिता विश्व-कायविन्यास-फिजिक्स्-क्रीडा-संघेन (World Bodybuilding and Physics Sports Federation) तथा एशियन्-कायविन्यास-क्रीडा-संघेन (Asian Bodybuilding and Physics Sports Federation) सहसंयुक्तरूपेण आयोजिता आसीत्। एवं हिलांग् याजिकया भारतस्य नारीशक्तेः प्रतीकत्वेन विश्वमंचे भारतस्य ध्वजः गौरवेनोन्नतः कृतः।
-----------
हिन्दुस्थान समाचार