योगः अधुना वैश्विकस्वास्थ्यशान्तिं प्रति सशक्तम् आन्दोलनम् अभवत्: प्रतापराव जाधवः
नवदेहली, 14 जूनमासः (हि.स.)। आयुषमन्त्री प्रतापरावजाधवः योगकनेक्ट् – वैश्विकयोगशिखरसम्मेलनस्य अध्यक्षतां कृतवान् । शनिवासरे विज्ञानभवने आयोजिते सम्मेलने केन्द्रीय संस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः, स्वामीरामदेवमहाराजः, स्वामीचिदानन्दसरस्वतीजी
योग कनेक्ट सम्मेलन का उद्घाटन करते हुए आयुष मंत्री प्रतापराव जाधव, केन्द्रीय संस्कृति मंत्री गजेन्द्र सिंह शेखालत


योग कनेक्ट कार्यक्रम में मौजूद गजेन्द्र सिंह शेखावत, योग गुरु बाबा रामदेव


योग कनेक्ट कार्यक्रम में मौजूद आयुष मंत्री प्रतापराव जाधव


नवदेहली, 14 जूनमासः (हि.स.)। आयुषमन्त्री प्रतापरावजाधवः योगकनेक्ट् – वैश्विकयोगशिखरसम्मेलनस्य अध्यक्षतां कृतवान् । शनिवासरे विज्ञानभवने आयोजिते सम्मेलने केन्द्रीय संस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः, स्वामीरामदेवमहाराजः, स्वामीचिदानन्दसरस्वतीजी (परमार्थ निकेतन) उपस्थिताः आसन्।

अस्मिन् अवसरे आयुषमन्त्री जाधवः अवदत् यत् यथा वयं 2025 तमस्य वर्षस्य जूनमासस्य 21 दिनाङ्कस्य अन्तर्राष्ट्रीययोगदिवसस्य प्रति गच्छामः तथा वयं सर्वे मिलित्वा एतस्याः प्राचीनभारतीयपरम्परायाः समस्तविश्वपर्यन्तं प्रसारयितुं प्रतिज्ञां कुर्मः। योगः केवलं व्यायामः एव नास्ति, अपितु 'एकः पृथिवी, एकः स्वास्थ्यः' इति सन्देशः अस्ति। न केवलं आयुषविभागः अपितु सर्वे मन्त्रालयाः योगप्रवर्धनार्थं सक्रियभूमिकां निर्वहन्ति। योगः सर्वेभ्यः सीमाभ्यः, आयुः, लिङ्गः, आर्थिकस्थितिः, धर्मः च परः अस्ति तथा च भारते वा भारतीय उपमहाद्वीपे वा सीमितः नास्ति, यत् अस्य वर्षस्य विषयं यथार्थतया प्रतिबिम्बयति। अस्माकं एतस्य प्राचीनस्य धरोहरस्य विश्वमञ्चे अधिकं प्रकाशयितुं प्रत्येकं भारतीयस्य दायित्वम् अस्ति।

कार्यक्रमस्य आरम्भे अहमदाबादविमानदुर्घटने प्राणान् त्यक्तवन्तः जनाः श्रद्धांजलिम् अर्पितवन्तः। कार्यक्रमे उपस्थिताः सर्वे गणमान्यजनाः प्रतिभागिनः च दिवंगतात्मनां भावपूर्णं श्रद्धांजलिम् अर्पितवन्तः।अस्मिन् अवसरे पतंजलियोगपीठः इत्यस्य योगगुरुः बाबारामदेवः उक्तवान् यत् प्रथमयोगः अनुशासनां अर्थात् शरीरस्य अनुशासनं, मनस्य अनुशासनं। योगे जीवनस्य प्रत्येकं पक्षं बलं शक्तिं च प्रदातुं क्षमता वर्तते। योगः एकदिवसीयः अभ्यासः एव न भवेत्। अस्मिन् अन्तर्राष्ट्रीययोगदिने भारतस्य प्रत्येकग्रामस्य जनाः अग्रे आगत्य न केवलं जूनमासस्य 21 दिनाङ्के, अपितु दैनन्दिनजीवने योगस्य अभ्यासं कुर्वन्तु इति सुनिश्चितं कुर्वन्तु। योगदिवसः 2025अस्माकं स्वास्थ्यं, संतुलनं, भारतस्य धरोहरं च प्रति अस्माकं प्रतिबद्धतायाः यथार्थप्रतिबिम्बं भवितुमर्हति।

योगगुरुः डॉ. हंसजी योगेन्द्रः अवदत् यत् योगः केवलं शारीरिकः अभ्यासः एव नास्ति, अपितु समग्रजीवनस्य मार्गः अस्ति। योगः न केवलं करणप्रक्रिया, भावप्रक्रिया एव। न तु काले काले कर्तव्यं, अपितु अस्माकं दैनन्दिनजीवनस्य अभिन्नं भागं भवितुमर्हति । बुद्धि-भावना-जागरूकता च योगः करणीयः। सच्चा योगः तदा भवति यदा वयं सन्तुलनेन, चैतन्येन, आन्तरिकसौहार्देन च जीवनं यापयामः। परमार्थनिकेतनस्य अध्यक्षः स्वामी चिदानन्दसरस्वती अवदत् यत् योगः एव अस्मान् विश्वेन सह सम्बध्दयति - एषः केवलं व्यक्तिगतः अभ्यासः न अपितु सार्वभौमिकः बन्धनः अस्ति। सः अस्मिन् वर्षे विषयम् - एकस्य पृथिव्याः कृते योगः, एकस्याः स्वास्थ्यस्य कृते इति सशक्तरूपेण प्रस्तुतवान्, योगस्य गहनं प्रभावं व्याख्याय।

-------------

हिन्दुस्थान समाचार / ANSHU GUPTA