Enter your Email Address to subscribe to our newsletters
मुरादाबादम्, 14 जूनमासः (हि.स.)।वरिष्ठ-पुलिस-अध्यक्षस्य आदेशेन शान्तिभङ्गकारिणां गिरफ़्तारी – एकविंशतिः चत्वारिंशत् अभियुक्ताः गृहीताः
शनिवासरे जनपदस्य विविधेषु थानेषु कार्यरतया पुलिस-दलैः वरिष्ठ-पुलिस-अध्यक्षस्य श्रीसतपाल-अंतिल-महोदयस्य निर्देशनं पालनं कुर्वद्भिः शान्ति-व्यवस्थां विघ्नयितुं उद्यताः एकविंशतिः चत्वारिंशत् (41) अभियुक्ताः अभियोगेन सह गिरफ़्तीकृता। एतेषां न्यायालये प्रस्तुत्यर्थं विधिसम्मतं कार्यकलापं सम्पद्यते।
वरिष्ठ-पुलिस-अध्यक्षस्य आदेशानुसारं जनपदे अपराध-नियन्त्रणं, विधि-व्यवस्थायाः सुदृढीकरणं च साधयितुं प्रवर्त्यमानस्य विशेष-अभियानस्य अन्तर्गतं पुलिस-विभागेन उक्ताः ४१ अभियुक्ताः भारतीय नागरिक सुरक्षा संहिता-2023 अन्तर्गतं धारा 170/126/135 अनुसारं संज्ञेय-अपराधात् प्रतिबन्धाय, परिशान्तेः स्थापने च गृहीताः।
पुलिस-विभागेन प्रकाशितायां विज्ञप्त्यां यथोक्तम्, विभिन्न-थानान्तर्गतं निम्नलिखितं अभियुक्तानां संख्या दर्श्यते यन्मुगलपुरा-थाना — 1 अभियुक्तः, कटघर-थाना — 7 अभियुक्ताः, गलशहीद-थाना — 1 अभियुक्तः, मझोला-थाना — 1 अभियुक्तः, पाकबड़ा-थाना — 7 अभियुक्ताः, काँठ-थाना — 3 अभियुक्ताः, ठाकुरद्वारा-थाना — 2 अभियुक्तौ, भगतपुर-थाना — 1 अभियुक्तः, डिलारी-थाना — 7 अभियुक्ताः, बिलारी-थाना — 10 अभियुक्ताः, सोनकपुर-थाना — 1 अभियुक्तः।
एवं प्रकारेण, सम्पूर्णतः एकविंशतिः चत्वारिंशत् अभियुक्ताः विधि-विरुद्धं कर्तुम् उद्युक्ताः सन्निकृष्टे पुलिसदलेन सप्रमाणं गृहीताः। एतेषां विरुद्धं न्यायिक-प्रक्रिया प्रचलन्ती अस्ति।
हिन्दुस्थान समाचार