Enter your Email Address to subscribe to our newsletters
वाराणसी,15 जूनमासः (हि.स.)। एकादशस्य
अन्ताराष्ट्रिययोगदिवसस्य सन्दर्भे नमोघाटे योगसप्ताहस्य आरम्भः
रविवारदिनम् अन्ताराष्ट्रिययोगदिवसस्य उपलक्ष्ये नमोघाटे योगसप्ताहस्य आरम्भः सम्पन्नः। 'एकं पृथ्वी एकं स्वास्थ्यं च' इत्यस्मिन् मुख्यविषये आधारिते योगसप्ताहे प्रभाते प्रभाते विशेषजनानां समागमः सञ्जातः।
योगसप्ताहस्य अवसरम् आलोक्य आयुषमन्त्रालयेन निर्दिष्टयोगप्रोटोकोलनुसारं योगाचार्य अभयस्वाभिमानी, आशीषः, रक्षाकौर, दीपिकादबे च इत्येतेषां मार्गदर्शने अध्यक्षा जिला-पञ्चायत-पूनम्मौर्या, भाजपा-जिलाध्यक्षः/स्नातकोत्तर-परिषद्-सदस्यः हंसराजविश्वकर्मा, स्नातकोत्तर-परिषद्-सदस्यः धर्मेन्द्रराय, नगरदक्षिणविधानसभा-क्षेत्रस्य विधायकः डॉ. नीलकण्ठतिवारी, आयुक्तः एस्. राजलिङ्गम्, जिलाधिकारी सत्येन्द्रकुमारः, मुख्यविकासअधिकारी हिमांशुनागपालः, गोवर्धनपूजासमितेः अध्यक्षः विनोदयादवः 'गप्पू', पूर्वमहामन्त्री पारसयादवः 'पप्पू' इत्येते च योगाभ्यासं कृत्वा 'योगं कुर्वन्तु, निरोगं भवन्तु' इति सन्देशं जनमानसस्य प्रदत्तवन्तः।
जिलाधिकारिणा सत्येन्द्रकुमारेण अपि जनान् प्रति आह्वानं कृतं यत् स्वजीवने योगस्य अंगीकरणं करणीयम्। पूर्वं गोवर्धनपूजासमितेः पदाधिकृतैः अतिथीनां केसरियसाफेन अभिनन्दनं कृतम्।
उल्लेखनीयम् यत् योगसप्ताहस्य सन्दर्भे केवलं नमोघाटे एव न, किन्तु अन्येषु गङ्गाघाटेषु, स्वास्थ्यकेन्द्रेषु, उद्यानेषु, प्रखण्डेषु, ग्रामपञ्चायतस्तरेषु अपि योगप्रतियोगिता आयोज्यते।
अन्ताराष्ट्रिययोगदिवसस्य सफलतां प्रति लक्ष्यानि स्थापयित्वा जिलाप्रशासनं, भाजपा च विभिन्नानि संगठनानि च पूर्णं सज्जतां दर्शयन्ति।
---------------
हिन्दुस्थान समाचार