Enter your Email Address to subscribe to our newsletters
शिमला, 17 जूनमासः (हि.स.)। मुख्यमन्त्री सुखविन्दरसिंह सुक्खूः हिमाचलप्रदेशे राज्य-राष्ट्रीय-स्तरस्य क्रीडाप्रतियोगितासु भागं गृह्णन्तः छात्राणां कृते महत्त्वपूर्णनिर्णयस्य घोषणां कृतवान्। सः अवदत् यत् अधुना एतेषु स्पर्धासु भागं गृह्णन्तः छात्राः विद्यालयेषु अनुपस्थिताः न चिह्निताः भविष्यन्ति अपितु विशेषावकाशरूपेण उपस्थिताः चिह्निताः भविष्यन्ति। छात्राणां सर्वाङ्गविकासं प्रवर्धयितुं क्रीडां शिक्षां च परस्परं पूरकं मन्यमानं च एषः निर्णयः कृतः अस्ति।
मुख्यमन्त्री स्पष्टीकृतवान् यत् अधुना मान्यताप्राप्तक्रीडासंस्थाभिः निर्गताः सहभागिताप्रमाणपत्राणि वैधं मन्यन्ते तथा च विद्यालयेभ्यः एतादृशानां छात्राणां विशेषावकाशवर्गे पञ्जीकरणं कर्तुं निर्देशः दत्तः। एषा व्यवस्था भारतस्य विद्यालयक्रीडासङ्घस्य (SGFI) पङ्क्तौ कार्यान्विता अस्ति ।
एतेन सह अन्तर्राष्ट्रीयस्तरस्य राज्ये पुरस्कारं आनयन्तः क्रीडकाः सर्वकारेण कुलपुरस्कारधनेन 14.77 कोटिरूप्यकाणां सम्मानः कृतः। ऊनानगरस्य निषादकुमारस्य सर्वोच्चपुरस्कारधनं 7.80 कोटिरूप्यकाणि, मण्डीनगरस्य अजयकुमारेण 2.50 कोटिरूप्यकाणि, हमीरपुरस्य विकासठाकुरेण च 2 कोटिरूप्यकाणि प्राप्तानि। एतदतिरिक्तं कबड्डी, कंदुकक्रीडा इत्यादिषु अन्यासु क्रीडासु उल्लेखनीयं प्रदर्शनं कृतवन्तः क्रीडकाः कोटिरूप्यकाणां सम्मानधनमपि दत्तवन्तः ।
सः अवदत् यत् क्रीडकानां कृते उत्तमभोजनस्य, यात्रायाः च सुविधां प्रदातुं 421 क्रीडकानां कृते आहारधनरूपेण 76.98 लक्षरूप्यकाणि, 235 क्रीडकानां कृते यात्राव्ययरूपेण 6.01 लक्षरूप्यकाणि च दत्तानि। हमीरपुरस्य नायडुन्-नगरे अन्तर्राष्ट्रीयस्तरीयं क्रीडाङ्गणम् अपि निर्माय सर्वकारेण क्रियते, येन युवानः विश्वस्तरीयाः आधारभूतसंरचनाः प्राप्तुं शक्नुवन्ति।
मुख्यमन्त्री उक्तवान् यत् प्रत्येकस्मिन् ग्रामस्य प्रतिभाः अन्विष्य तेभ्यः समुचितं मञ्चं दातुं सर्वकारः पूर्णतया प्रतिबद्धः अस्ति। राज्यसर्वकारस्य एतत् पदं न केवलं क्रीडायाः प्राथमिकताम् अददात्, अपितु एतत् अपि दर्शयति यत् हिमाचलः अधुना राष्ट्रिय-अन्तर्राष्ट्रीय-क्रीडा-मञ्चेषु स्वस्य उपस्थितिं दृढतया अनुभूयते |.
हिन्दुस्थान समाचार / ANSHU GUPTA