वीरतायाः प्रतीक राज्ञी लक्ष्मीबाई मुख्यमंत्रिणा अभिवंदिता
गुवाहाटी, 18 जूनमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व शर्मा महोदयेन झांसीराज्ञ्याः लक्ष्मीबाय्याः पुण्यतिथौ श्रद्धाञ्जलिः अर्पिता। बुधवासरे अस्मिन् दिवसे असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व शर्मा महोदयेन झांसीनगर्याः वीराङ्गना
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा की गई तस्वीर।


गुवाहाटी, 18 जूनमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व शर्मा महोदयेन झांसीराज्ञ्याः लक्ष्मीबाय्याः पुण्यतिथौ श्रद्धाञ्जलिः अर्पिता।

बुधवासरे अस्मिन् दिवसे असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त बिस्व शर्मा महोदयेन झांसीनगर्याः वीराङ्गना रानी लक्ष्मीबाय्याः पुण्यस्मरणे श्रद्धाञ्जलिः अर्पिता। तेन स्वस्य सामाजिक-माध्यमे एकं सन्देशं प्रकाशित्वा अवदत् —

नारीशक्तेः अमरप्रतीका, शौर्यस्य सजीवपरिभाषा — झांसीराज्ञी लक्ष्मीबाय्यै तस्याः बलिदानदिवसे शतशः नमनम्। तस्या धारेयम् असि इतिहासं न केवलं रचयामास, अपि तु भाविन्याः पीढ्याः आत्मविश्वासं निर्मितवती।

मुख्यमन्त्रिणा उक्तम् —

या वीरता लक्ष्मीबाय्या त्यक्ताऽस्ति, सा अद्यापि भारतीयनारीणां आत्मबलस्य स्वाभिमानस्य च रूपेण जीवति। तस्याः साहसात् च बलिदानात् देशस्य सर्वाः कन्यकाः प्रेरणां लभन्ते।

उल्लेखनीयम् यत् झांसीराज्ञी लक्ष्मीबाई १८ जून १८५८ तमे दिनाङ्के ब्रिटिश्-सैन्येन सह युद्धं कृत्वा वीरमृत्युं प्राप्तवती। तस्या योगदानं भारतीयस्वातन्त्र्य-सङ्ग्रामस्य इतिहासे सुवर्णाक्षरैः लिखितम् अस्ति।

हिन्दुस्थान समाचार