Enter your Email Address to subscribe to our newsletters
जयपुरम्, 18 जूनमासः (हि.स.)। राजस्थानस्य भारतीयजनतापक्षेण मंगलवासरे विलम्बेन स्वस्य संगठनात्मकसंरचनायाः अन्तिमरूपं कृत्वा चतुर्षु जनपदेषु झुंझुनू, जोधपुरग्रामीण- उत्तरम्, ढोलपुरम्, दौसा च नवीनजिलाध्यक्षाणां घोषणा कृता। एतैः नियुक्तिभिः सह राज्यस्य सर्वेषु ४४ जनपदेषु दलस्य जिल्लााध्यक्षाणां निर्णयः कृतः, यस्मात् कारणात् राज्ये संगठनात्मकसंरचना अधुना पूर्णतया सक्रियताम् अवाप्तवती अस्ति भाजपया विमोचितसूचीनुसारं झुंझुनूजनपदे वर्तमानजिलाध्यक्षा हर्षिणी कुल्हारी जनपदाध्यक्षरूपेण नियुक्ता अस्ति। सा संगठनात्मककार्य्ये सक्रियभूमिकां निर्वहति । जोधपुर ग्रामीण उत्तर मण्डलस्य कमानं चिरकालात् ग्रामीणराजनीतिषु सक्रियम् पूर्व ओसियानप्रधानज्योतिज्ञानी इत्यस्मै समर्पिता अस्ति। ढोलपुरमण्डले संघपृष्ठभूमितः आगतं राजवीरसिंहराजवतं जिलाध्यक्षं कृतम् अस्ति। दौसाजनपदे लक्ष्मीरायला अध्यक्षा नियुक्ता अस्ति। सा राज्यसभासांसद किरोरीलालमीनाया: समीपस्थ: इति मन्यते।
ज्ञातव्यं यत् २०२४ तमस्य वर्षस्य डिसेम्बरमासे भाजपायाः राज्ये 'संगठनमहोत्सवस्य' आरम्भं कृत्वा मण्डल-जिल्ला-राज्यस्तरयोः निर्वाचनप्रक्रिया आरब्धा । परन्तु एतेषु चतुर्षु जनपदेषु स्थानीयविमर्शः, जातिसमीकरणः, नेतारः मध्ये सामञ्जस्यस्य अभावः च कारणतः नियुक्तयः अटन्ति स्म । दौसायां नेतृत्वविषये विशेषतः ब्राह्मणादिसमुदाययोः मध्ये दीर्घकालं यावत् कलहः आसीत् । जोधपुर-झुन्झुनू-नगरयोः अपि बहिःस्थानां स्थानीयकार्यकर्तृणां च मध्ये सन्तुलनं दलनेतृत्वस्य कृते एकं चुनौती एव अभवत् । एतैः नियुक्तिभिः सह भाजपाप्रदेशाध्यक्षस्य मदनराठौरस्य नेतृत्वे संगठनात्मकसंरचना सम्पन्नं जातम्, येन दलम् अधुना आगामिस्थानीयनिकायनिर्वाचनानां, २०२९ लोकसभानिर्वाचनानां च सज्जतां प्रति गन्तुं समर्थः भविष्यति। दलस्रोतसां मतं यत् नूतनानि नियुक्तयः जनपदेषु संस्थायाः गतिं दास्यन्ति, श्रमिकाणां मध्ये ऊर्जां च प्रविशति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani