मुख्यमंत्रिणा डॉ. यादवेन वीरांगना रानी लक्ष्मीबाई बलिदान दिवसे श्रद्धांजलिं अर्पयित्वा अभिवंदिता
भाेपालम्, 18 जूनमासः (हि.स.)। मातृभूमेः गौरवस्वाभिमानयोः रक्षणाय प्राणान् अर्पयित्वा वीरमरणं प्राप्‍ता महावीराङ्गना रानी लक्ष्मीबाई देवी इयं अद्य बुधवासरे बलिदानदिवसं प्राप्‍ता अस्ति। १८ जून १८५७ तमे वर्षे ग्वालियरे जातायां निर्णायकयुद्धे सा स्वकं ज
मुख्यमंत्री डाॅ यादव ने रानी लक्ष्मीबाई काे बलिदान दिवस पर श्रद्धांजलि अर्पित की


भाेपालम्, 18 जूनमासः (हि.स.)।

मातृभूमेः गौरवस्वाभिमानयोः रक्षणाय प्राणान् अर्पयित्वा वीरमरणं प्राप्‍ता महावीराङ्गना रानी लक्ष्मीबाई देवी इयं अद्य बुधवासरे बलिदानदिवसं प्राप्‍ता अस्ति। १८ जून १८५७ तमे वर्षे ग्वालियरे जातायां निर्णायकयुद्धे सा स्वकं जीवनं राष्ट्राय समर्पितवती आसीत्।

अस्मिन् अवसरे मुख्यमंत्री डॉ. मोहन यादव महोदयः वीराङ्गनायाः स्मरणं कृत्वा तस्यै सादरं श्रद्धाञ्जलिं अर्पितवन्तः। तेन 'एक्स्' इत्यस्मिन् सोशल् मीडियायां पोस्टं कृत्वा लिखितम् — ‘प्रथमस्वातन्त्र्यसङ्ग्रामस्य अमरनायिका, वीराङ्गना रानी लक्ष्मीबाई देवी के बलिदानदिने अहं श्रद्धाञ्जलिं समर्पयामि। मातृभूमेः स्वतंत्रतायै ज्वालां प्रज्वाल्य, भवन्त्या अखण्डभारतस्य चेतना जागृता। शौर्यम्, पराक्रमः, अदम्यसाहसम् इत्येषां इतिहासे स्वर्णाक्षरैः लिखितं भवत्याः जीवनचरितं सर्वदा बालिकानां प्रेरणास्रोतः भविष्यति।

---------------

हिन्दुस्थान समाचार