Enter your Email Address to subscribe to our newsletters
जयपुरम्, 18 जूनमासः (हि.स.)।अरबसागर-बंगाल-खाड्याः मध्ये जातेन निम्नदाब-प्रणालिका (Low Pressure System) इत्यनेन गुजरातसीमान्ते गतचत्वारिंशद्युत्यानां निवारणं कृत्वा स्थितः मानसूनः गतिप्राप्तः। सः राजस्थानराज्यस्य सीमां प्राप्तवान्, च भारतीयमौसमविभागेन उक्तं यत्—बुधवासरे अथवा गुरुवासरे राज्यं प्रति सः प्रवेशं करिष्यति।
तत्पूर्वं पूर्वमानसूनवर्षया राज्यस्य बहुषु जनपदेषु जनजीवनं प्रभावितं जातम्। मौसमविभागेन बुधवासरे राज्यस्य २८ जनपदेषु वर्षणसंभावनां सूच्यते स्म।
भरतपुरजनपदे बयानानगरे दिव्यविद्युत्पातेन एका कृषकस्य मृतिः अभवत्। तत्रैव डीगक्षेत्रे विद्युत्पातेन अष्टवर्षीयः बालकः मृतः, तस्य मित्रं च झुलितम्, यः चिकित्सालये गमितः अस्ति।
करौलीजनपदे नादौतीउपखण्डे धौलेटा ग्रामे चतुर्थप्रहरसमये ११ केवी उच्चदाबतारस्य पतनात् गृहसञ्चार-तारम् आहतवान्। ततः बहुषु गृहेषु अत्यधिकदाबयुक्तः विद्युत्प्रवाहः आसीत्। लोहमयशय्यायाम् शयानाः सप्तजनाः आहताः, तेषु चत्वारः गभीररूपेण पीडिताः।
राजधानी जयपुरे सायं यावत् ३७ मिमी वर्षा प्राप्ता। मालवियनगरस्य सेक्टर-९ स्थिते गिरधरमार्गे वर्षया मार्गस्य एकं भागं भग्नम् अभवत्। स्थानीयनिवासिनः अवदन् यत्—नालस्य भित्तिः भित्वा अपशिष्टं निक्षिप्तम्, जलपूरणस्य च कारणात् भूमेः अन्तर्भागात् मृदा अपहृता, यत् कारणेन मार्गस्य शेषभागः अपि पतितुं शक्यते।
पूर्वराजस्थानप्रदेशेषु अल्वर्, सीकर्, झुंझुनूं, चूरू इत्येतेषु दशतः षष्टिं मिमी पर्यन्तं वर्षा प्राप्ता। यत् खरीफ् ऋतौ कृषकाणां बीजारोपणस्य सिद्ध्यै सहायताम् अकुर्वन्। गतचतुर्विंशत्याम् होरा-कालवधौ चूरू, सीकर्, जयपुरम्, अजमेरम्, अल्वर्, भरतपुरम्, धौलपुरम्, दौसाजनपदेषु च १–३ इञ्चपर्यन्तं वर्षा घटिता।
मौसमविभागस्य मतम्—यदि वर्तमानं प्रणालीरूपं सक्रीयमेव तिष्ठति, तर्हि बुधवासरे मानसूनः राजस्थानम् प्रवेशं करिष्यति। आगामिषु २-३ दिनेभ्यः राज्यस्य अनेकेषु भागेषु महीवर्षणस्य संभावना अस्ति।
---------------
हिन्दुस्थान समाचार