Enter your Email Address to subscribe to our newsletters
-नैतिक पत्रकारिता सांस्कृतिक पुनर्जागरणस्य आह्वानम्
इंफालम्, 18 जूनमासः (हि.स.)।मणिपुरराज्यस्य इम्फाल-पश्चिमे स्थिते भास्करप्रभा, कोंजेंग-लैकायि इत्यस्मिन् स्थले देवर्षेः नारदस्य जयन्त्याः पावनः निनादः गुञ्जितः, यत्र बुद्धिजीविनः, पत्रकाराः, सांस्कृतिकविचारकाः च सत्यस्य आद्यसंप्रेषकस्य देवर्षेः नारदस्य जीवनं विरासतं च स्मृत्वा श्रद्धाञ्जलिं अर्पितवन्तः।
विश्वसंवादकेन्द्रेण (विसंके) मणिपुरे स्थितेन मङ्गलवासरे सायं समये आयोजिता एषा सभा केवलं नारदमुनेः स्मरणं न कृत्वा, पत्रकारितायाः नैतिकमूल्यैः राष्ट्रहिते च आधारितं सेवाभावम् उपगन्तुं संप्रेषयामास।
अस्मिन् अवसरि प्रज्ञाप्रवाहस्य राष्ट्रीयसंयोजकः, केसरी साप्ताहिकपत्रस्य पूर्वमुख्यसंपादकः च श्रीमान् जे. नन्दकुमारः प्रमुखवक्तारूपेण उपस्थितः।स्वस्य भाषणे सः शब्दानां पवित्रतां गभीरार्थं च विशदीकृत्य एवं उक्तवान्–पत्रकाराः शब्दानां रक्षकाः भवन्ति। यदा शब्दानां यथार्थः प्रकाशते, तदा ब्रह्माण्डं अपि प्रकाशते – एषः एव ज्ञानः इत्युच्यते। भारते पत्रकारितायाः विकासं प्रति मन्तव्यं दत्वा नन्दकुमारः उक्तवान् यत्–स्वातन्त्र्यपूर्वे पत्रकारिता समाजसेवा आसीत्, किन्तु अधुना सा व्यापाररूपेण परिणता। वर्तमानकाले समाचाराः केवलं विक्रयार्थं कथारूपेण उत्पाद्यन्ते, न तु उत्तरदायित्वेन सेवारूपेण प्रयुज्यन्ते।सः देवर्षेः नारदस्य शाश्वतप्रासङ्गिकतां प्रतिपादयन्, तं सत्यज्ञानयोः निर्भयप्रचारकं रूपेण स्मृत्वा उक्तवान्–नारदः न केवलं पौराणिकः पात्रः, अपि तु आदर्शः पत्रकारः – यः त्रिषु लोकेषु सत्यं ज्ञानं च निर्भयतया प्रापितवान्। महात्मनः गान्धेः दृष्टिकोनं उद्धृत्य सः अवदत्–पत्रकारिता सेवा रूपेण भवितव्या, न केवलं व्यवसायमात्रम्।
संस्कृतिकचिन्तनस्य प्रसङ्गे सः भारतीयशैक्षिकइतिहासदृष्टिकोनयोः औपनिवेशिकमानसिकतायाः स्थितिं प्रति गम्भीरां चिन्तां व्यक्तवान्।
सः प्रश्नमुत्थापयत्–किं कारणं यत् वयं चाणक्यं ‘भारतीयमैकियावेली’ इत्युच्य, कालिदासं ‘भारतस्य शेक्सपियर्’, समुद्रगुप्तं ‘भारतीयनेपोलियन’ इत्यपि कथयामः? एषः सर्वः औपनिवेशिकमानसिकतायाः परिणामः। अस्माकं नायकाः निजइतिहासे स्वकीयं स्थानं प्राप्नुवन्तु, परकीयसन्दर्भैः न।
एतस्मिन् कार्यक्रमे पोखनाफम् इत्यस्य पत्रिकायाः संपादकः अरिबं रॉबिंद्रः शर्माः, मुख्यातिथिरूपेण, युवान् पत्रकारांश्च उद्बोधयन् उक्तवान् यत् ते सत्ये, नैतिकतायां, राष्ट्रमूल्येषु च दृढविश्वासं धृत्वा कार्यं कुर्वन्तु, विशेषतः अधुनातनस्य जटिलस्य माध्यमपरिप्रेक्ष्यस्य सन्दर्भे।
कार्यक्रमे देवर्षेः नारदस्य चित्रे पुष्पाञ्जलिः समर्पिता। एषः उत्सवः छात्रैः, सांस्कृतिककार्यकर्तृभिः, पत्रकारैः, विचारशीलनागरिकैश्च सहितं उत्साहपूर्वकं सम्पन्नः, ये मूल्यनिष्ठपत्रकारितायाः सांस्कृतिकपुनर्जागरणस्य च उद्देश्येन एकत्रिताः आसन्।
देवर्षेः नारदस्य एषा जयन्ती समारोहम् एतेन सशक्तेन सन्देशेन समापनम् अगच्छत् –एवं आह्वानम्, यत् आत्ममन्थनं, सुधारः, सेवाभावश्च प्रेरयित्वा सत्यं राष्ट्रं समाजं च प्रति समर्पणाय प्रेरयति।
हिन्दुस्थान समाचार