बलरामपुरे वर्षापवनस्य प्रवेशस्य दश डिग्री पतितम्, लब्धा शुष्कतापूर्णायाः उष्णतायाः विश्रान्तिः
बलरामपुरम्, 18 जूनमासः (हि.स.)। छत्तीसगढराज्यस्य बलरामपुर-जिलासु वर्षापवनस्य आगमनात् जनाः उष्णतायाः क्लेशात् विमुक्ताः। छत्तीसगढराज्यस्य बलरामपुर-मण्डले मानसूनस्य प्रथमदर्शनं जातम्। तेन सह उमसयुक्त-गर्मीजनित-क्लेशात् जनाः राहतिं प्राप्तवन्तः। अद्य प
बलरामपुरे वर्षापवनस्य प्रवेशस्य दश डिग्री पतितम्, लब्धा शुष्कतापूर्णायाः उष्णतायाः विश्रान्तिः


बलरामपुरम्, 18 जूनमासः (हि.स.)। छत्तीसगढराज्यस्य बलरामपुर-जिलासु वर्षापवनस्य आगमनात् जनाः उष्णतायाः क्लेशात् विमुक्ताः।

छत्तीसगढराज्यस्य बलरामपुर-मण्डले मानसूनस्य प्रथमदर्शनं जातम्। तेन सह उमसयुक्त-गर्मीजनित-क्लेशात् जनाः राहतिं प्राप्तवन्तः। अद्य प्रभाते एव घनानां सञ्चयः जातः, वर्षा अपि आरब्धा। गतदिनेषु अतीवोष्णतया मार्गाः रिक्ताः अभवन्, गृहेषु स्थापिता शीतक-यन्त्राणि अपि निष्क्रियाणि जातानि। किन्तु मानसूनस्य आगमनात् जनजीवनं सुखकरं जातम्।

पश्चिमविक्षोभेन मानसूनस्य गत्यवरोधः। वातावरणविभागेन सूचितं यत् पश्चिमविक्षोभेन मानसूनस्य प्रगतिक्रमः पूर्वं निरुद्धः जातः। तस्मात् बस्तर-क्षेत्रे एव मानसूनः स्थगितः आसीत्। दीर्घकालानन्तरं अनुकूलपरिस्थितेः निर्माणेन अद्य बुधवासरे बलरामपुर-जिलेसु प्रचुरवर्षा अभवत्।

तापमानस्य ह्रासः

मानसूनस्य प्रभावेण जिलेस्मिन् मौसमस्य स्वरूपं परिवर्तितम्। अद्य प्रातः ७.३० वादनात् आरभ्य अनवरतम् वर्षा प्रवहति स्म। अस्य प्रभावेन तापमानं लघुतरं जातम्। मौसमविभागानुसारम् अतीतानां दिनानां तुलनायाम् अधिकतमतापमाने दशडिग्रीसेल्सियस्यः पतनं लब्धम्। अधिकतमं तापमानं २८ डिग्री सेल्सियस इत्येव, च न्यूनतमं तापमानं २४ डिग्री सेल्सियस इति संभाव्यते। बलरामपुर-मण्डले मानसूनस्य आगमनं केवलं वर्षया निवारणं कृतवति, किन्तु उष्णतायाः क्लेशात् जनानाम् अपि मोचनं कृतवती।

---------------

हिन्दुस्थान समाचार