Enter your Email Address to subscribe to our newsletters
शिमला, 18 जूनमासः (हि.स.)। मुख्यमन्त्री ठाकुर सुखविन्दरसिंह सुखुः १८५७ तमे वर्षे प्रथमस्वातन्त्र्ययुद्धस्य महान् योद्धा रानीलक्ष्मीबाई इत्यस्याः बलिद्दानदिने श्रद्धांजलिम् अर्पयन् महिलाशक्तिः, साहसस्य, देशभक्तेः च अमिटप्रतीकम् इति उक्तवान् । रानीलक्ष्मीबाई स्वस्य अद्भुतशौर्येन, वीरतायाः च सह भारतीय-इतिहासस्य अमरस्थानं कृतवती अस्ति ।
मुख्यमन्त्री उक्तवान् यत् १८५७ तमे वर्षे क्रान्तिकाले रानीलक्ष्मीबाई अग्रपङ्क्तौ एव तिष्ठति स्म, आङ्ग्लशासनविरुद्धं जनान् जागरूकं कृत्वा मातृभूमिरक्षणे स्वप्राणान् बलिदानं कृतवती। तस्याः जीवनम् अद्यापि युवानां कृते प्रेरणास्रोतः अस्ति । सः अपि अवदत् यत् रानीलक्ष्मीबाई इत्यस्याः समर्पणं त्यागं च युगपर्यन्तं स्मर्यते। एतादृशानां वीराणां योद्धानां त्यागं, संघर्षं च अस्माभिः सर्वदा नमस्कारः कर्तव्यः।
---------------
हिन्दुस्थान समाचार / ANSHU GUPTA