जम्मू-श्रीनगरराष्ट्रीयराजमार्गः वाहननानाम् आवागमनाय उद्घाटितः
जम्मूः, 18 जूनमासः (हि.स.)। जम्मू-श्रीनगर-राष्ट्रिय-राजमार्गः वाहनानां गमनाय उद्घाटितः अस्ति । अद्य राजमार्गस्य उभयतः लघुवाहनानां गमनस्य अनुमतिः प्राप्ता, बृहत्वाहनानां तु केवलं जम्मूतः श्रीनगरपर्यन्तं गन्तुम् अनुमतिः दत्ता अस्ति। यातायातविभागस्य अध
national highway


जम्मूः, 18 जूनमासः (हि.स.)। जम्मू-श्रीनगर-राष्ट्रिय-राजमार्गः वाहनानां गमनाय उद्घाटितः अस्ति । अद्य राजमार्गस्य उभयतः लघुवाहनानां गमनस्य अनुमतिः प्राप्ता, बृहत्वाहनानां तु केवलं जम्मूतः श्रीनगरपर्यन्तं गन्तुम् अनुमतिः दत्ता अस्ति।

यातायातविभागस्य अधिकारिणः अवदन् यत् जम्मू-श्रीनगरराजमार्गे वाहनानाम् आवागमनं यथासाधारणं वर्तते। लघुवाहनानां मार्गं गन्तुं निर्देशः दत्तः अस्ति तथा च कस्यापि वाहनस्य वेगं वा अतिक्रमणं वा परिहरन्तु इति परामर्शः दत्तः येन राजमार्गे अवरोधस्य स्थितिः न भवति। इदानीं जम्मूतः श्रीनगरं यावत् श्रीनगरतः जम्मूपर्यन्तं च उभयतः लघुवाहनानां अनुमतिः प्रदत्ता अस्ति, केवलं जम्मूतः श्रीनगरं यावत् बृहत्वाहनानां गमनस्य अनुमतिः प्राप्ता अस्ति। विभागेन यात्रिकाणां कृते आह्वानं कृतम् यत् यात्रायाः आरम्भात् पूर्वं यातायातनियन्त्रणकक्षेण सह सम्पर्कं कुर्वन्तु येन पश्चात् तेषां समस्यायाः सामना न करणीयः। इदानीं दक्षिणकश्मीरस्य शोपियान्-नगरं राजौरी-पूञ्च-जपनदान् सम्बद्धं मुगल-मार्गं वाहनानां गमनाय अपि पुनर्स्थापितम् अस्ति ।

हिन्दुस्थान समाचार / Dheeraj Maithani