लखनऊनगरे सापत्न्य पिता पत्न्याः समक्षं बालां हतवान्
लखनऊ, 24 जूनमासः (हि. स.)।महानगरथानाक्षेत्रे सोमवासरस्य रात्रौ एका सापत्न्य पित्रा स्वकन्यकायाः चुरिकया प्रहारं कृत्वा हत्या कृता। मध्ये प्रतिरोधं कुर्वन्त्या मातरि अपि आघातः अभवत्। पुलिससंस्था अपराधिनं गिरफ्तार्य अग्रे अनुसन्धानकार्यं प्रारब्धवती।
लखनऊनगरे सापत्न्य पिता पत्न्याः समक्षं बालां हतवान्


लखनऊ, 24 जूनमासः (हि. स.)।महानगरथानाक्षेत्रे सोमवासरस्य रात्रौ एका सापत्न्य पित्रा स्वकन्यकायाः चुरिकया प्रहारं कृत्वा हत्या कृता। मध्ये प्रतिरोधं कुर्वन्त्या मातरि अपि आघातः अभवत्। पुलिससंस्था अपराधिनं गिरफ्तार्य अग्रे अनुसन्धानकार्यं प्रारब्धवती।

डी.सी.पी. मध्य — श्रीमान् आशीष श्रीवास्तवेन सूचितं यत् विज्ञानपूरीकॉलोनी इत्यस्मिन् क्षेत्रे वसन्त्या रेखा राजपूतः नाम्न्याः स्वामी जागेशराजपूतः इत्यस्य निधनं २०१४ तमे वर्षे जातम्। ततो अनन्तरं रेखया विकासराजपूतः इत्यनेन सह द्वितीया विवाहः कृतः।

तस्या पूर्वपतिसम्भविता कन्या सिमरन् (उन्नविंशतिवयस्का) अस्य विवाहस्य विरोधिनी आसीत्। तथापि सा स्वमातृपित्रभ्यां सह वासाय सहमताऽभवत्। सा एमिटीमहाविद्यालयतः बी.एस्.सी. अध्ययनम् अकुर्वत।

कन्यायाः सौतेन पित्रा सह विवादः पुनःपुनः जातः। सोमवासरे अपि किञ्चन विषयं कारणीकृत्य विवादः अभवत्। यदा विवादः तीव्रः अभवत् तदा पिता विकासः स्वगृहस्य पाकशालात् चुरिकां आनय्य सिमरन् प्रति अनवरतं प्रहारं कृतवान्। मध्ये प्रवेश्य रेखा अपि आहताभवत्।

सूचनां लब्ध्वा पुलिसदला आगत्य अपराधिनं पितरं गिरफ्ताय कृत्वा घायितौ द्वौ चिकित्सालयं प्रति नीतवत्यौ। तत्र वैद्यैः सिमरन् मृतत्वं प्रति घोषितम्।

डी.सी.पी. मध्य — श्री श्रीवास्तवेन उक्तम् यत् सापत्न्य पित्रा चुरिकया कन्यायाः हत्या कृता। अस्य कारणं आन्तरिकविवादः अथवा उत्तराधिकारविवादः अपि स्यात्।शवम् परीक्षणाय प्रेषितम्, तथा प्रकरणस्य विवेचना प्रचलति।

---------------

हिन्दुस्थान समाचार