Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 24 जूनमासः (हि.स)।केंद्रीय-वित्तमन्त्री निर्मलासीतारमण महोदया मङ्गलवासरे उक्तवती यत् अमेरिका-यूरोपसङ्घयोः सह प्रस्तावितं मुक्तव्यापार-सन्धिं विषये वार्तालापः शीघ्रतया अग्रे सन्चरति, शीघ्रं एव तस्याः रूपरेखा अन्तिमरूपेण निर्धास्यते।
सा राजधानी-नवदिल्लीस्थे एक्जिम् बाङ्क्-ट्रेड्-कॉन्क्लेव् २०२५ कार्यक्रमे “विकसितभारताय निर्यातोन्मुखविकासः” इत्यस्मिन् विषयि आयोजिते सम्मेलनम् संबोधितवती।
तया उक्तं यत् भारतदेशेन संयुक्त-अरब-अमीरात्, ऑस्ट्रेलिया, चतुर्णां राष्ट्राणां यूरोपीय-मुक्तव्यापार-सङ्घस्य खण्डेन च सह मुक्तव्यापार-सन्धयः पूर्वमेव सम्पन्नाः सन्ति, ब्रिटेन-राष्ट्रेण सह वार्ता अपि पूर्णा जाताऽस्ति।
इंडिया-एक्जिम्-बाङ्क्-व्यापार-सम्मेलनम् संबोधितवत्याः वित्तमन्त्रिण्याः वचने अनुसारम् अधुना अधिकेषु मुक्तव्यापार-सन्धिषु ध्यानं दत्तम् अस्ति।
सीतारमण-महोदया अवदत्—
“अमेरिका-यूरोपसङ्घयोः सह वार्ता वस्तुतः अतीव शीघ्रतया प्रवर्तते, च शीघ्रं निष्कर्षं प्राप्तवती भविष्यति।”
सा अपि अवदत् यत् वर्षे २०३० पर्यन्तम् २००० अब्ज-अमेरिकी-डॉलर् इत्यस्य महत्त्वाकाङ्क्षितलक्ष्यस्य प्राप्त्यर्थं निर्यातस्य संवर्धनाय सर्वाणि प्रयासाः क्रियन्ते।
वित्तमन्त्रिण्या देशस्य निर्यातस्थितेः उल्लेखः कृतः—
विनिर्दिष्टं यत् वित्तवर्षे २०२४–२५ तमे वस्तुनां सेवायाश्च समष्टिः निर्यातः ८२५ अब्ज-अमेरिकी-डॉलर् इत्यस्मिन् कीर्तिमान्-स्तरे प्राप्तः, यः २०२३–२४ तस्य वित्तवर्षस्य षट्-प्रतिशतवृद्धिं सूचयति।
एषः वित्तवर्षस्य २०१३–१४ तमे वर्षे ४६६ अब्ज-अमेरिकी-डॉलर् इत्यस्मात् महद् उत्तरणम् सूचयति।
यत्र वैश्विकनिर्याते केवलं ४% वृद्धिरेव दृश्यते, तत्र भारतीयनिर्यातकाः वैश्विकअनिश्चिततां अवलोक्य अपि ६.३ प्रतिशत-वृद्धिं पारयित्वा गम्यमानाः अभवन्।
------------
हिन्दुस्थान समाचार