साक्षात्कारः - जीवने 'मातुः' दायित्वम् अपसारयितुं न शक्यते - काजोल
बालिवुड इत्यस्य प्रसन्ना, मुक्तकण्ठिका च अभिनेत्री काजोल बहुभ्यः वर्षेभ्यः यावत् स्वस्य अद्वितीयशैल्या प्रेक्षकाणां मनोरञ्जनं कुर्वती अस्ति। अधुना सा ''मा'' इति चलच्चित्रस्य माध्यमेन भयानकविधायां पदानि स्थापयितुं गच्छति, यत् जूनमासस्य २७ दिनाङ्के
काजोल


बालिवुड इत्यस्य प्रसन्ना, मुक्तकण्ठिका च अभिनेत्री काजोल बहुभ्यः वर्षेभ्यः यावत् स्वस्य अद्वितीयशैल्या प्रेक्षकाणां मनोरञ्जनं कुर्वती अस्ति। अधुना सा 'मा' इति चलच्चित्रस्य माध्यमेन भयानकविधायां पदानि स्थापयितुं गच्छति, यत् जूनमासस्य २७ दिनाङ्के सिनेमागृहेषु प्रदर्शितं भविष्यति।चलच्चित्रस्य प्रदर्शनात् पूर्वं काजोलः 'हिन्दुस्तानसमाचार' इत्यनेन सह विशेषं वार्तालापं कृतवान् सा चलच्चित्रस्य चित्राङ्कनसम्बद्धानि कानिचन रोचकवस्तूनि सार्वजनिकं कृतवती, स्वस्य करियरस्य विभिन्नपक्षेषु अपि मुक्ततया उक्तवती । अत्र अस्य संभाषणस्य केचन विशेषाः अंशाः सन्ति ।

एतत् भवत्याः प्रथमं भयानकं चलच्चित्रम् अस्ति, एषा कथा भवन्तं किमर्थम् आकर्षितवती?

वस्तुतः एतत् चलच्चित्रम् आरम्भे भयानकचलच्चित्ररूपेण न निर्मितम् आसीत् । मम समीपम् एकः अवधारणा आगता, या काली-रक्तबीजयोः कथायाः आधारेण आसीत् । एषा कथा बाल्यकालात् एव मम अतीव प्रिया अस्ति, या मया सर्वदा श्रुता । यदा मम मनसि एषः विचारः आगतः यत् अद्यतनकाले एतादृशं किमपि घटितं चेत् किं भविष्यति, तदा मया एषः विचारः अतीव रोमाञ्चकारी इति ज्ञातम्। अस्माभिः पूर्वमेव निर्णयः कृतः आसीत् यत् एतत् रोमाञ्चकारी चलच्चित्ररूपेण लिखितं भविष्यति। यदा चलच्चित्रस्य पटकथा समाप्तवती तदा वयम् अवगच्छामः यत् अस्याः कथायाः गभीरताम् प्रभावं च प्रेक्षकाणां कृते प्रसारयितुं भयानक-रोमाञ्चकरूपेण प्रस्तुतं करणीयम् इति।

यथार्थजीवने मातुः चरित्रे कियत् परिवर्तनं जातम् ?

अहं मन्ये वास्तविकजीवने मातुः चरित्रम् अद्यापि पूर्ववत् एव अस्ति । यदा यदा कश्चित् किमपि दुष्कृतं करोति तदा प्रथमं कथ्यते यत् भवतः माता भवतः किमपि न पाठितवती? मातुः भूमिका अस्माकं समाजस्य चिन्तने गभीररूपेण निहितः अस्ति। माता संस्कारस्य मूले अस्ति, यतः सा अधिकांशं समयं बालकैः सह गृहे एव यापयति, अतः तस्याः प्रत्यक्षः प्रभावः बालकानां व्यवहारे भवति । तथापि अद्यतनकाले एतदपि सत्यं यत् वयं मातृणां योगदानं यथा दातव्यं तथा महत्त्वं न ददामः। वयं प्रायः तासां त्यागस्य परिश्रमस्य च अवहेलनां कुर्मः।

किं भवत्याय़् कृते एतत् चलच्चित्रं शारीरिकं मानसिकं च क्लान्तम् आसीत् ?

सर्वथा सम्यक्, भयानकचलच्चित्रेषु स्वकीया अद्वितीयशैली, प्रस्तुतिः च भवति । अस्य चलच्चित्रस्य कथायां गभीरता, रहस्यं च निगूढं वर्तते, यत् अस्माकं मनः प्रत्यक्षतया प्रभावितं करोति । एक्शन्, वीएफएक्स इत्यादिभिः तकनीकीपक्षैः सह भावनात्मकं सम्पर्कं स्थापयितुम् अपि आवश्यकम् आसीत् । अत एव एतत् चलच्चित्रं न केवलं शारीरिकरूपेण अपितु मानसिकरूपेण अपि अतीव क्लान्तम् आसीत् ।

भयानकहास्यविधायां पदानि स्थापयितुं भवतः किमर्थम् एतावत्कालं यावत् समयः अभवत् ?

सत्यं वक्तुं शक्यते यत् मम करियर-जीवने भयानक-चलच्चित्रेषु बहवः प्रस्तावाः न प्राप्ताः । मया प्राप्ताः लिप्याः गभीरता वा आकर्षणं वा नासीत् यत् मां उत्तेजितुं शक्नोति स्म । अस्माकं काले यदा भयानकचलच्चित्राणि निर्मीयन्ते स्म तदा कथायाः अपेक्षया पात्राणां, भयङ्करतत्त्वानां च विषये अधिकं ध्यानं दत्तम् आसीत् । सम्भवतः एतदेव कारणं यत् तस्य युगस्य भयानकचलच्चित्रेषु मम बहु रुचिः नासीत् ।

चलचित्रस्य चित्राङ्कनकाले भवद्भिः किम् अधिकम् आव्हानात्मकं ज्ञातम् ?

चलचित्रे मम कृते सर्वाधिकं आव्हानात्मकः भागः एक्शनदृश्यानि करणं आसीत्, यतः पूर्वं मया कदापि एक्शनं न कृतम् आसीत् । यदा अहं तानि दृश्यानि स्वयमेव कृतवान् तदा अहं तस्य पृष्ठतः तान्त्रिकविषयान् अवगच्छामि ततः परं मम पतिम् अजयदेवगनं अधिकं सम्मानयितुम् आरब्धवान्, अन्ततः सः एतावता वर्षेभ्यः एक्शनं कुर्वन् अस्ति (हसति)। चलचित्रे एकः दृश्यः अस्ति यत्र कालीमामायाः मूर्तितः यबनिका अपसारितः अस्ति, सः क्षणः मां अन्तःतः कम्पितवान्। माँ भक्तिना सह तस्याः पुरतः अभिनयस्य सौभाग्यं अपि प्राप्नोमि इव अनुभूतम्। सः क्षणः मम कृते सर्वाधिकं भावुकः स्मरणीयः च आसीत् ।

भवतः चलच्चित्रचयनस्य प्रकारे किं परिवर्तनं जातम् ?

अधुना अहं पूर्वस्मात् अपि अधिकं लिप्याः महत्त्वं ददामि। मम कृते कथायाः गभीरता सर्वाधिकं महत्त्वपूर्णा अस्ति। अत एव अधुना अहं पूर्वापेक्षया अधिकं चयनात्मकः अभवम्। अहं तान् परियोजनान् प्राधान्यं ददामि येषां कथा दृढा अस्ति तथा च पात्राणां किमपि वक्तव्यम् अस्ति। तथापि यदा सर्वाणि वस्तूनि, कथा, चरित्रं, निर्देशकः च एकत्र सङ्गच्छन्ति तदा अतीव दुर्लभतया एव भवति ।

महिलाकेन्द्रितचलच्चित्रेषु कियत् परिवर्तनं भवति ?

आम्, यतः इदानीं समयः परिवर्तितः अस्ति तथा च प्रेक्षकाणां चिन्तनस्य अपि बहु विकासः अभवत्। अस्य श्रेयः अहं OTT मञ्चेभ्यः बहु दातुम् इच्छामि। ओटीटी इत्यस्य आगमनेन प्रेक्षकाः भिन्नभाषासु विधासु च कथाः द्रष्टुं आरब्धाः, उपशीर्षककारणात् भाषा अपि बाधकं नास्ति अद्य चलच्चित्रस्य स्तरः बहु उन्नतः अस्ति । इदानीं केवलं तदर्थं चलच्चित्रं निर्मातुं न शक्यते। प्रेक्षकाः इदानीं उत्तमं गहनं च कथां आग्रहयन्ति।

भवत्या त्रिभिः खानैः सह कार्यं कृतम्, पुनः तेषां सह कार्यं कर्तुम् इच्छसि वा?

अद्य शाहरुखखान, सलमानखान, आमिरखान, अजयदेवगन इत्यादयः तारकाः स्वमार्गेषु गच्छन्ति। सर्वे स्वप्रियविधायां कार्यं कुर्वन्ति, परन्तु तत्सहकालं निरन्तरं प्रयोगं कुर्वन्ति । शाहरुखः वा आमिरः वा, ते सर्वे अतीव प्रयोगात्मकाः सन्ति, प्रत्येकस्मिन् चलच्चित्रे किञ्चित् नूतनं दर्शयितुं प्रयतन्ते। तेषां सर्वेषां करियरस्य आरम्भः तस्मिन् काले अभवत् यदा न सामाजिकमाध्यमाः आसीत् न च डिजिटलप्रचारस्य समर्थनम् आसीत् । ते स्वस्य परिश्रमस्य प्रतिभायाः च बलेन तारकत्वं प्राप्तवन्तः । एतदेव कारणं यत् अद्यत्वे अपि सः स्वचलच्चित्रद्वारा जोखिमं ग्रहीतुं न लज्जते, प्रेक्षकाणां कृते किमपि नूतनं दातुं प्रयतते च।

-----------------

हिन्दुस्थान समाचार / ANSHU GUPTA