पञ्जीकरणं विना लघुचिकित्सालयं चालयितुं बुलन्दशहरतः द्वौ वैद्यौ गृहीतौ
गाजियाबादः, 25 जूनमासः (हि.स.)। भोजपुरारक्षकस्य पञ्जीकरणं विना निजीलघुचिकित्सालयस्य संचालनस्य प्रकरणे बुलन्दशहरतः वैद्यद्वयं गृहीतवान्। उभौ वैद्यौ पलायितौ आस्ताम्। एसीपी ज्ञानेन्द्ररायः अकथयत् भोजपुरारक्षककेन्द्रे डॉ. देवीलालस्य (नोडलचिकित्सीयाधिकार
आरोपी चिकित्सक


गाजियाबादः, 25 जूनमासः (हि.स.)। भोजपुरारक्षकस्य पञ्जीकरणं विना निजीलघुचिकित्सालयस्य संचालनस्य प्रकरणे बुलन्दशहरतः वैद्यद्वयं गृहीतवान्। उभौ वैद्यौ पलायितौ आस्ताम्।

एसीपी ज्ञानेन्द्ररायः अकथयत् भोजपुरारक्षककेन्द्रे डॉ. देवीलालस्य (नोडलचिकित्सीयाधिकारी) परिवादेन डॉ. मो. सद्दामः निवासी मुरलीपुरं गुलाबरोहतामार्ग आरक्षककेन्द्रे रोहता जनपद मेरठं, डॉ. अश्वनी निवासी ग्रीनविलेजसुपरटेक संख्या डी-104 मेरठम्, साजिदः, परवेजः, डॉ. ताजः एवं डॉ. सीबायाः धारा 15(2)/15(3)/भारतीयचिकित्सापरिषदधिनियमः 1956 एवं धारा 30 संयुक्तप्रान्तचिकित्साधिनियमः 1917 एवं धारा 318(4) बीएनएस, यस्मिन् अन्वेषणप्रक्रियायाः समये धारा ११८(२)/३३६(२)/३४०(२)/६१(२) बीएनएसः योजितः।

बुधवासरे भोजपुरारक्षककेन्द्रे डॉ. मोहम्मद सद्दाम, डॉ. अश्वनी कृष्णपाल सिंह च बुलन्दशहर प्रदर्शनी मैदानतः गृहीतवान्। प्रश्नोत्तरे अभियुक्तः अवदत् यत् वयं अन्यैः सहकारिभिः सह बस अड्डा किल्होडा आरक्षककेन्द्रं भोजपुरगाजियाबाद इत्यत्र पञ्जीकरणं विना नर्सिंग होमं चालयामः, यस्मिन् एकस्याः महिलायाः गर्भाशयः प्रवञ्चनद्वारा निष्कासितः आसीत्।

हिन्दुस्थान समाचार / ANSHU GUPTA