बीएसएनएल स्तम्भ नाम्ना कोटिरुप्यकाणां वंचना, अवैध अधिकारिणां गणो गृहीतः, एकः पलायितः
बरेली, 27 जूनमासः (हि.स.) ।बीएसएनएल-नामकेन मोबाइल्-टावर-स्थापनस्य प्रलोभं दत्वा कोटिशतं जनं वंचित्वा – समूहस्य रहस्योद्घाटनं, षट् अभियुक्ताः गृहीताः बीएसएनएल् नामधेयेन गृहं वा भूमौ मोबाइल्-टावरं स्थापयिष्यामः इत्येतत् प्रलोभं दत्वा जनानां लक्षलक्षरू
गिरफ्तार आरोपी और बरामद सामान के साथ पुलिस टीम


बरेली, 27 जूनमासः (हि.स.) ।बीएसएनएल-नामकेन मोबाइल्-टावर-स्थापनस्य प्रलोभं दत्वा कोटिशतं जनं वंचित्वा – समूहस्य रहस्योद्घाटनं, षट् अभियुक्ताः गृहीताः

बीएसएनएल् नामधेयेन गृहं वा भूमौ मोबाइल्-टावरं स्थापयिष्यामः इत्येतत् प्रलोभं दत्वा जनानां लक्षलक्षरूप्यकाणि ठगित्वा सञ्चालितं वंचना-पुलिस-संयुक्त-SOG-दलद्वारा अनावृत्तम् अभवत्। छन्नतया क्रियाशीलं गुटं देशस्य विभिन्नप्रदेशेषु कोट्यधिकं रूप्यकं वंचित्वा इतस्ततः पलायनं कर्तुं सज्जं आसीत्, यावत् पुलिसद्वारा जालबन्धनं कृत्वा षट् अभियुक्ताः गृहीताः, किन्तु एकः अभियुक्तः तहसीनः घटनास्थलात् पलायितः।पुलिसादलेन अभियुक्तानां सकाशात् लैपटॉप्, टेबलेट्, दूरवाणीयन्त्राणि, स्कैनर्, जालीकृतप्रपत्राणां, यानानि, द्विचक्रिकायनानि च प्रचुरेण प्रमाणेन स्वीकृतानि। एते अभियुक्ताः स्वं बीएसएनएल् अधिकारीं दर्शयित्वा जनान् मोहयन्तः गृहभूमिषु स्तंभान् स्थापयिष्यति इत्यनेन प्रलोभेन वंचनाकार्यं कुर्वन्तः आसन्।SOG-प्रभारी निरीक्षकः श्री सुनीलकुमारशर्मा सूचनां प्राप्तवान् यत् बरेलीनगरे केचन जनाः जाली-टावर-योजना प्रवर्तयन्ति, शीघ्रं पलायनं च कर्तुं योजनां कुर्वन्ति। तदा एसएसपी अनुरागार्येण आदेशप्रदानं कृत्वा विशेषदलं गठितं। बीसलपुरचौराहे समीपे जालं विस्तारितं, ततः षट् अभियुक्ताः गृहीताः।सीओ तृतीयः श्री पङ्कजश्रीवास्तवः अद्य वार्तालापे स्पष्टतया उक्तवान् यत् गृहीताः अभियुक्ताः दीर्घकालात् बीएसएनएल्-टावर-स्थापनं नाम्ना जनानां वंचनां कुर्वन्तः आसन्। एषां गुटस्य कार्यपद्धतिः अतीव योजनाबद्धा आसीत्, च देशस्य विभिन्नराज्येषु अपि पीडितजनाः प्राप्ताः। तेन जनसमाजं प्रति अपील् अपि कृतम्—“कस्मिंश्चन योजनायां निवेशपूर्वं यथावत् परीक्षणं कर्तव्यं”।

अभियुक्तानां विवरणम् —1. मोहम्मद इरफानः (34 वर्षीयः), बीसलपुरः, पीलीभीतः।2. रजित उर्फ रजतः (25), कटरा, शाहजहाँपुरम् ।3. वाजिदः (26), मजगई, लखीमपुरखीरी।4. फईमः (33), खुदागञ्जः, शाहजहाँपुरम् ।5. आसिक अलीः (30), मजगई, लखीमपुरखीरी। 6. साकिर अलीः (23), मजगई, लखीमपुरखीरी। पलायिकः अभियुक्तः – तहसीनः, देवरास्, शाहजहाँपुरनिवासी।थाना बारादरी इत्यस्मिनि सर्वेषां विरुद्धं अपराधमुद्देशेन प्रकरणं दत्तम्। वंचनाकर्मणः गूढप्रणालिः —

अभियुक्ताः राजेन्द्रनगरस्थितक्लिनिकस्य उपरिमञ्जिरे कक्षं किरायायां स्वीकृत्य तत्र स्थापनं कृत्वा सम्पूर्णं संजालं सञ्चालितवन्तः। विविधसिम्-कार्डानां उपयोगेन जनानां प्रति जाली-योजनाः प्रेषिताः। पञ्जीकरणं, सर्वेक्षणं इत्यादिशब्दैः 1-1.5 लक्षरूप्यकाणि गृहीत्वा, किञ्चित् कालानन्तरं जाली-दस्तावेजाः दत्वा सिम्-भङ्गं कृत्वा सम्पर्कं विच्छिन्नं कुर्वन्तः आसन्।पूछायां अभियुक्ताः उक्तवन्तः—“बीएसएनएल्-अधिकारीरूपेण ठगिं कार्यं अस्माकं जीविकैव जाता। जनानां प्रति मासं किरायं भविष्यतीति लोभं दर्शयित्वा सर्वेक्षणं कुर्वन्तः, ततो हि ठगिं नाटकम् आरभ्यते।

दलेन सहभागिनः –निरीक्षकः (क्राइम्) अरविन्दकुमारः, SOG-प्रभारी सुनीलशर्मा,

सर्विलांस्-प्रभारी सत्येन्द्रमोतला, उपनिरीक्षकाः सनीचौधरी, जावेदअख्तर, जगतसिंहः, प्रहरिणः, प्रदीपः, रोहितः, अवनीशः, मनोजः, आसिफ्, प्रदीप् मौर्यः च।बरेली-पुलिसया जनाः प्रति अपील् कृता यत् —“एवंप्रकारेण कस्मिंश्चन प्रलोभे न विश्रान्तव्यं। योजनायाः प्रामाणिकता सम्बन्धित-शासकीय-विभागेन साक्षात्कार्य आवश्यकम्।

हिन्दुस्थान समाचार