Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 27 जूनमासः (हि.स.)।विम्बल्डन् २०२५ – स्त्रीएकलवर्गस्य प्रथमार्द्धचक्रस्य रोमहर्षकाः स्पर्धाः।
विम्बल्डन्-कपस्य २०२५ संवत्सरस्य स्त्रीणां एकलवर्गे प्रथमराउण्ड् (प्रथमार्द्धचक्रे) स्पर्धाः अत्यन्तं रोमांचजनकाः भविष्यन्ति। २०२२ तमे वर्षे विजेता तथा एकादशवां वरीयतां प्राप्ता कजाकिस्तानदेशस्या एलेना रायबाकिना स्वीयं अभियानं आर्मीनियादेशस्य एलीना अवानेस्यन् विरुद्धं प्रारभिष्यति। यदि रायबाकिना पूर्वार्द्धे जयिनी भवति, तर्हि चतुर्थचक्रे तस्याः सङ्ग्रामः विश्वप्रथमस्थानस्थया इगा स्वियातेक् इत्यया सह स्यात्।
गतविजेतारः अपि रङ्गे -चेकदेशीयया बारबोरा क्रेज़चिकोवा, या चतुर्विंशतितमं वरीयस्थानं धारयति, या च वर्तमानवर्षस्य विजेता च, फिलीपीन्स्-देशस्य अलेक्जेन्द्रा एला इत्यस्याः विरुद्धं प्रथमं सङ्ग्रामं करिष्यति।
द्विवारं विम्बल्डन् विजेता पेट्रा क्वितोवा अपि अस्मिन् वर्षे वाइल्ड्-कार्ड् प्रवेशेन रङ्गे आगता अस्ति। एषा तस्या: अन्तिमा विम्बल्डन् स्पर्धा भविष्यति। क्वितोवायाः सङ्ग्रामः दशमवां वरीयतां प्राप्तया अमेरिकादेशीयया एम्मा नवारो इत्यस्या सह भविष्यति।ब्रिटनदेशस्य युद्धभूमिः – रेडुकानु बनाम् मिंग्गे ज़ू। ब्रिटनदेशस्य प्रमुखा टेनिस्-खिलाडिका एम्मा रेडुकानु, स्वदेशीयया किशोरीया वाइल्ड्-कार्ड् प्रविष्टया मिंग्गे ज़ू इत्यस्या सह प्रथमं सङ्ग्रामं करिष्यति। एषा स्पर्धा घरेलजनानां कृते विशेषरूपेण रोचकाः भविष्यति।
यदि रेडुकानु प्रथमं चक्रं विजित्य आगच्छति, तर्हि द्वितीयचक्रे २०२३ वर्षस्य विजेता मार्केटा वोंद्रोसोवा सह तस्याः सङ्ग्रामः भविष्यति। ततः तृतीयचक्रे दिग्गजखिलाडिका एरिना सबालेंका सह अपि प्रतियोगिता सम्भाव्यते। दृष्टिपथं प्रति आकर्षयन्ति – अयम् अंशः। प्रथमसप्ताहे येषां सङ्ग्रामेषु जनानां दृष्टिः स्थास्यति, ते स्पर्धाः इत्येवम्— आर्यना सबालेंका (बेलारूस्) बनाम् कार्सन ब्रैनस्टीन (कनाडा) पाउला बाडोसा (स्पेन्) बनाम् केटी बौल्टर (ब्रिटेन्) येलेना ओस्तापेंको (लात्विया) बनाम् सोनाय कार्टल (ब्रिटेन्)
बारबोरा क्रेज़चिकोवा (चेकिया) बनाम् अलेक्जेन्द्रा एला (फिलीपीन्स्) अमांडा अनीसिमोवा (अमेरिका) बनाम् यूलिया पुतिंसेवा (कजाकिस्तान्) निश्चयेन एषाः विम्बल्डन् २०२५ स्त्रीवर्गीयाः स्पर्धाः उत्कण्ठाजनकाः, अप्रत्याशितपरिणामवत्यः च भविष्यन्ति।
---------------
हिन्दुस्थान समाचार