नीरज चोपड़ा विश्वश्रेण्यां पुनः प्राप्नोत् शीर्ष स्थानं, अरशद नदीम चतुर्थे
नवदिल्ली, 28 जूनमासः (हि.स.)।भारतीयस्य भालाफलन-क्रीडायाः तारकः नीरज चोपड़ा पुनः एकवारं विश्व-श्रेण्यां प्रथमं स्थानं प्राप्तवान्। अस्य सप्ताहस्य वर्ल्ड एथलेटिक्स (विश्व-क्रीड़ा-संघ) इत्यस्य आधिकारिक-जालपृष्ठे प्रकाशितायां नवीनायां श्रेण्यां नीरज ग्रे
नीरज चोपड़ा


नवदिल्ली, 28 जूनमासः (हि.स.)।भारतीयस्य भालाफलन-क्रीडायाः तारकः नीरज चोपड़ा पुनः एकवारं विश्व-श्रेण्यां प्रथमं स्थानं प्राप्तवान्। अस्य सप्ताहस्य वर्ल्ड एथलेटिक्स (विश्व-क्रीड़ा-संघ) इत्यस्य आधिकारिक-जालपृष्ठे प्रकाशितायां नवीनायां श्रेण्यां नीरज ग्रेनेडा-देशीयस्य एंडरसन पीटर्स इत्यस्य अपि अग्रे गत्वा पुनः शीर्षस्थानं प्राप्तवान्।

गतवर्षस्य सप्तम्बरमासस्य सप्तदशमे दिने ब्रुसेल्स-नगरे आयोजितायां डायमंड लीग-फाइनल-क्रीडायां विजयप्राप्त्यनन्तरं पीटर्सेन नीरजतः प्रथमं स्थानं हरितम्। किन्तु नीरजः निरन्तरं उत्कृष्टं प्रदर्शनं कृत्वा पुनः शीर्षे स्थितिम् अधिगच्छत्। अद्यतन-श्रेण्यां अनुसारं नीरजस्य १४४५ अङ्कानि, पीटर्सस्य १४३१ अङ्कानि च सन्ति। जर्मनी-देशीयः जूलियन वेबरः १४०७ अङ्कैः तृतीयं, पाकिस्तानस्य वर्तमान-ओलम्पिक-चैम्पियनः अरशद् नदीमः १३७० अङ्कैः चतुर्थं स्थानं प्राप्तवान्।

सप्तविंशतिवर्षीयः नीरजः अयं वर्षे सेप्टेम्बरमासे टोक्यो-नगरे आयोज्यायां विश्वचैम्पियनशिप्-क्रीडायां स्वस्य उपाधेः रक्षणं करिष्यति। एषः क्रीड़ा-वर्षः तेन एप्रिल्-मासे दक्षिण-आफ्रिका-देशस्य पॉटचेफस्ट्रूम-नगरस्थायां आमन्त्रित-क्रीडायां आरब्धः, यत्र तेन ८४.५२ मीटर् दूर्याः भालाफलनं कृत्वा जयः प्राप्तः।

तत्पश्चात् मेमासे दोहा-डायमंड लीग-क्रीडायां प्रथमवारं नवति मीटर्-सीमान् अतिक्रम्य ९०.२३ मीटर्-दूरीं प्राप्तवान्, या तस्य जीवितस्य उत्तमा भालाफलन-दूरी अभवत्। यद्यपि तस्यां क्रीडायां सः द्वितीयं स्थानं प्राप्तवान्, कारणं जूलियन वेबरः ९१.०६ मीटर्-फलनं कृत्वा प्रथमं स्थानं प्राप्तवान्।

अनन्तरं पोलैंड्-देशस्य चोरज़ो-नगरस्थे 'जनुश् कुसोचिंस्की मेमोरियल्'-नाम्नि क्रीडायां अपि नीरजः (८४.१४ मीटर्) वेबरतः (८६.१२ मीटर्) पश्चात् स्थितवान्। किन्तु पेरिस्-डायमंड लीग्-क्रीडायां नीरजः ८८.१६ मीटर् फलनं कृत्वा स्वर्णपदकं प्राप्तवान्।

मङ्गलवासरे चेक-देशस्य ओस्ट्रावा-नगरस्थायां गोल्डन् स्पाइक् मीट्-क्रीडायां सः आत्मनः तृतीयं विजयम् अपि सम्पादितवान्, यत्र पुनः ८८.१६ मीटर् दूरीं प्राप्तवान्।

नीरजस्य आगामिकं स्पर्धा ५ जुलैमासे बेंगळूरुनगरे श्रीकान्तिरव-क्रीड़ाङ्गणस्य प्रथमे ‘नीरज चोपड़ा क्लासिक्’ नाम्नि स्पर्धायां भविष्यति।

नीरजाय शुभाशयाः। भारतस्य गौरवं सदा उद्यतम् अस्तु।

---------------

हिन्दुस्थान समाचार