Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 28 जूनमासः (हि.स.)। प्राथमिकशालायाः प्रवेशः इव बालकस्य जीवनपरिवर्तनं कुर्यात् इति या घटना, सा विशेषगौरवं लब्धव्या एव। शालाप्रवेशः बालकस्य विकासस्य प्रथमं पादप्रवेशनं भवति। यदा च बालकः एषां प्रथमां सीढीं आरोहति, तदा शालायाम् अस्य प्रवेशः ग्रामे उत्सवस्य वातावरणं यथा स्यात् तथा सन्निवेशितः भवेत्। एषा एव दृष्टिः यया २००३ तमे वर्षे गुजरातराज्यस्य तदा मुख्यमंत्री नरेन्द्रमोदी महोदयेन ‘शालाप्रवेशोत्सव’ इति नूतनायाः योजनायाः आरम्भः कृतः।
अद्य प्रवेशोत्सवपहलायाः द्वौ दशकौ अतिक्रान्तौ। मुख्यमंत्री भूपेन्द्रपटेल महोदयेन गुरुवासरे महीसागरजनपदस्य कडाणातहसीलायाः दिवडा पीएम श्री विद्यालयतः शालाप्रवेशोत्सवस्य त्रयोविंशतितमस्य चरणस्य राज्यस्तरीय उद्घाटनं कृतम्। अस्य योजनायाः प्रभावेन गुजरातराज्यस्य लक्षाधिकानां बालकानां शालाशिक्षायाः अवसरः प्राप्तः। ते च अध्यापकाः, वैद्याः, अभियंता, चाटर्ड अकाउंटेण्ट इत्यादयः जात्वा उज्ज्वलभविष्यस्य पथे अग्रे गच्छन्ति।
एवमेव एकं दृष्टव्यं उदाहरणम् अस्ति—महीसागरजनपदस्य डेभारीग्रामवासी हेत्कान्तिभैः जोषी इति बालकः, यस्य २००७ तमे वर्षे तदा मुख्यमंत्रीभूतः नरेन्द्रमोदी महोदयः शालाप्रवेशोत्सवकार्यक्रमस्य माध्यमेन सरकारीप्राथमिकशालायां प्रवेशं कृतवन्तः।
वीरपुरतहसीलस्थितं डेभारीग्रामं प्रति आगत्य मोदीमहाशयः ग्रामे उत्सववत् वातावरणं निर्माय बालकानां विद्यालयप्रवेशं कृतवन्तः। हेत् जोषी महोदयः स्मरन्ति यत् तदा तैः अद्यतनपठनाय श्लेट्, पुस्तकपेटिका, लेखनी च प्रदत्ता। मोदीमहाशयः लघुभाषणं कृतवन्तः यत्र तैः शिक्षायाः महत्वं निरूपितम्। अवदत् च यत् ‘यूयं वर्षेषु किञ्चित् यौवनं प्राप्ताः स्याथ। यूयं राष्ट्रस्य युवाशक्तिः, राष्ट्रस्य भविष्यं च’ इति।
डॉ. हेत् अवदत्—“अहं बालः सन् विद्यालयं प्रति आसक्तिं न बभूव। बालमन्दिरे प्रवेशः प्राप्तः, किन्तु तत्र गमनं रोचतं न। यदा शालाप्रवेशोत्सवकार्यक्रमेन शालायां प्रवेशः जातः तदा नवानां मित्राणां कारणेन शालागमनं रमणीयं जातम्। कतिपयानि दिनानि यावत् अहं स्वेच्छया शालां गन्तुं प्रवृत्तः। ततः परं शालायामेव अधिकं आनन्दं प्राप्नोमि स्म। तस्मात् अध्ययनं प्रियं जातं। गणितविज्ञानयोः विषययोः प्रति रुचिः उत्पन्ना। विज्ञानविषये अनुरक्तः सन् दशमीकक्ष्यायाः अनन्तरं विज्ञानसंकायं चुनित्वा वैद्यत्वस्य स्वप्नं दृष्टवान्।”
नीट् परीक्षायाः समुत्तीर्णतया वैद्यशिक्षायाः प्रारम्भः
डॉ. हेत् अवदत् यत्—“शिक्षायाः मूलं तदा एव स्थापितं यदा मया प्रथमकक्ष्यायाम् आरभ्य पञ्चमकक्ष्यापर्यन्तं सरकारीप्राथमिकशालायां अध्ययनं कृतम्। अनन्तरं षष्ठी तः दशमीपर्यन्तं लुणावाडाशालायां शिक्षणम्। तत्र अहं बस्यानं गत्वा प्रत्यागच्छं च। एकादशद्वादश्योः शिक्षायाः कृते वडोदरे पार्थ् स्कूल ऑफ साइंस एण्ड कम्पीटिशन् इत्यस्मिन् प्रवेशः प्राप्तः। तदा ‘नीट्’ परीक्षायाः नवप्रारम्भः जातः। मम त्रितीयश्रेणी एव परीक्षा लिखितवती। नियमितपरीक्षा, शिक्षकैः मार्गदर्शनं, दुर्बलविषयेषु सहायः च प्राप्य अहं दृढप्रयत्नं कृतवान्।
द्वादशीपरीक्षायाः अनन्तरं नीट् परीक्षां उत्तीर्णवान्। ७२० अङ्केषु ५५५ अङ्कान् प्राप्त्वा मेरिट्-सूच्याः आधारतः जामनगरस्य एम्.पी. शाह् मेडिकल् कॉलेज् इत्यस्मिन् प्रवेशः प्राप्तः। एषः एकः सरकारीमहाविद्यालयः, यत्र शुल्कम् अत्यल्पम् अस्ति, अतः आर्थिकदृष्ट्या वैद्यत्वे बाधा न जाता।”
अद्य वर्तमानकालः– डॉ. हेत् जोषीः चिकित्सा क्षेत्रे सेवारतः
कोविड्-१९ कालखण्डे प्रथमद्वितीयवर्षस्य परीक्षा लिखित्वा गतवर्षे २०२४ तमे वर्षे अन्तिमवर्षस्य परीक्षा उत्तीर्णः जातः। २०२५ तमे वर्षे चिकित्सायाः प्रशिक्षणं (इण्टर्नशिप्) पूर्णं जातम्। अधुना च डॉ. हेत् वीरपुरतहसीलस्थितं प्राथमिकस्वास्थ्यकेन्द्रे (पीएचसी) वैद्याधिकारीरूपेण कार्यं कुर्वन्ति।
शालाप्रवेशोत्सवात् आरब्धः शिक्षायाः पन्थाः डॉ. हेतं वैद्यत्वस्य मार्गे अग्रे नीतवान्। अद्य सः राज्यस्य प्रतिभाशाली चिकित्सकः, यस्याग्रे उज्ज्वलं भविष्यं प्रकाशते। स्वयम् एव वदति यत् शालाप्रवेशोत्सवस्य कृते एव तस्मै शिक्षायाः प्रथमस्पर्शः प्राप्तः, यः जीवनस्य अत्यन्तं महत्वपूर्णः बिन्दुः जातः।
डॉ. हेत् इव अनेके बालकाः सन्ति, येषां जीवनं शालाप्रवेशोत्सवकार्यक्रमेन रूपान्तरितम्। तदा मुख्यमंत्रीभूतेन नरेन्द्रमोदिना येषां शालायां प्रवेशः कृतः, तेषु अनेके अध्यापकाः, अभियन्तारः, वैद्याः, चाटर्ड अकाउंटेण्टाः च जाताः। केचन छात्राः उच्चशिक्षायाः क्षेत्रे अपि अग्रे गच्छन्ति। एषः कार्यक्रमः गुजरातराज्ये शिक्षाक्षेत्रे आमूलपरिवर्तनं लावितवान्।
------
हिन्दुस्थान समाचार