सृजनेन लोकमङ्गलम्
हृदयनारायणदीक्षितः प्रकृतिः अस्तित्वस्य अभिव्यक्तिः । अस्तित्वं अनन्तम् अस्ति। सृष्टिः प्रकृतेः धर्मः। प्रतिक्षणं नूतनं अङ्कुरं, नूतनं अङ्कुरं, नवपरागं, नवमृतं भवति। कीटाः अपि नवीनाः सृष्टयः सन्ति। मातृशृगालस्य मुखे धान्यानि स्थापयति वा स्त्री वानरः
हृदयनारायण दीक्षित


हृदयनारायणदीक्षितः

प्रकृतिः अस्तित्वस्य अभिव्यक्तिः । अस्तित्वं अनन्तम् अस्ति। सृष्टिः प्रकृतेः धर्मः। प्रतिक्षणं नूतनं अङ्कुरं, नूतनं अङ्कुरं, नवपरागं, नवमृतं भवति। कीटाः अपि नवीनाः सृष्टयः सन्ति। मातृशृगालस्य मुखे धान्यानि स्थापयति वा स्त्री वानरः एकस्मात् शाखातः अन्यस्मिन् शाखां प्रति कूर्दन्ती शिशुं उदरं लसत् वत्सं लेह्य चुम्बनं कृत्वा शक्तिशालिनीं गोः सृजति। ब्रह्मा एव सृष्टेः सृष्टिकर्ता। सः कदापि श्रान्तः न भवति। पुनः पुनः अथक सृष्टि। अकथित विस्तार। गीतं, काव्यं, संगीतं, सम्पूर्णं साहित्यं च प्रकृतेः सृजनात्मकशक्तेः विस्तारः अस्ति । यदि प्रकृतिः सृजति तर्हि एतत् कर्म प्रकृतिः यदि मनुष्यः सृजति तर्हि संस्कृतिः एव। यदि प्रकृतेः सत् चित आनन्दस्य त्रिमूर्तिः अस्ति तर्हि संस्कृतिः सत्यस्य, शिवस्य, सुन्दरस्य च त्रिमूर्तिः अस्ति। प्रकृतेः अत्यन्तं सुन्दरं सृजितुं गभीरा इच्छा वर्तते। मनुष्यः प्रकृतेः भागः अस्ति अतः मनुष्यः अपि सुन्दरतमस्य सृजनस्य इच्छायाः पूर्णः अस्ति। मनः केवलं शान्तं भवेत्।

सुखम् अस्माकं महती इच्छा अस्ति। प्रत्येकस्य सृष्टेः उद्देश्यं सुखम् अस्ति। एतत् सुखं न केवलं स्वयमेव सीमितम्। सृष्टेः कर्तव्यं स्वयमेव अतिक्रम्य जनसुखस्य जनहितस्य च कारणं भवति। प्रकृतेः अभिव्यक्तिस्वातन्त्र्यं असीमितं भवति । प्रकृतेः अभिव्यक्तिस्वातन्त्र्यं संविधानस्य दानं नास्ति। वर्षा सृजति, कदाचित् झञ्झावातेन सह, कदाचित् तूफानात् पूर्वं, कदाचित् झञ्झावातस्य अनन्तरम् अपि । तीव्रार्द्रतायाः मध्ये अपि वर्षाम् आनयति । आकाशे इन्द्रधनुषस्य निर्माणार्थं तस्य इन्द्रस्य वा वरुणदेवतस्य वा अनुज्ञायाः आवश्यकता नास्ति। मनुष्यस्य अभिव्यक्तिस्वतन्त्रता अपि अस्ति। एतस्य स्वतन्त्रतायाः सम्यक् उपयोगः जनहिताय करणीयः। सत् चित आनन्द इति अन्तर्भावस्य गीतम्। सत्यं शिवं सुन्दरं च तस्य व्यञ्जनम्। एषः एव भारतीयपरम्परायां सृष्टेः कम्पासः ।

शाश्वततत्त्वान् सृष्टेः विषयं कर्तुं भारतीयपरम्परा महत्त्वपूर्णा अस्ति। सद्यः विकृतिं दूरीकृत्य शाश्वतमूल्यानि स्थापयितुम् आवश्यकम्। संस्कृतितत्त्वेन सह सम्बद्धतायाः एषः विषयः महत्त्वपूर्णः अस्ति। साहित्यस्य प्रभावः समाजे भवति तथा च समाजस्य प्रभावः साहित्ये अपि भवति । रामकथायां रावणस्य चरित्रस्य चित्रणं समाजे गहनं प्रभावं कृतवान् अस्ति। न कश्चित् स्वसन्ततिनां नाम रावण इति। विभीषणमपि न करोति। यद्यपि विभीषणेन रामस्य साहाय्यं कृतम् आसीत् तथापि तस्य देशभक्तिः प्रश्नास्पदः आसीत् । तस्य सत्कार्यं कृत्वा अपि जनाः तं 'कुटुम्बद्रोही' इति आह्वयन्ति स्म । लेखनम् सृष्टिः च न निरर्थकम्। तुलसीदासः स्वस्य सृष्टिं 'स्वान्तः सुखाय' इति वर्णितवान् आसीत् । आत्मसुखार्थं कार्यं करणं अपि युक्तम्। सर्वेषां स्वकीयं सुखं भवति। तुलसी इत्यस्य सुखं जनकल्याणस्य विस्तारः अस्ति। प्रत्यक्षं जगतः सर्वेषां जनानां लोकानां च कल्याणम्। अथ आत्मसुखस्य आत्मसुखस्य च भेदः। आत्मनि अन्तःकरणस्य अन्तिमः अन्तः अस्ति। भारतीयचिन्तने अन्तः आत्मनः अन्तिमः अन्तः विराट् इत्यनेन सह सम्बद्धः भवति । तुलसीस्य रामः सार्वभौमिकः जनप्रदः विश्रामः अस्ति, तस्य रामकथा 'सबका हित होई सम सुरसरी' इति लक्ष्यं कृतवती अस्ति। सृष्टेः उद्देश्यं जनकल्याणम् अस्ति। भवितुमर्हति च।

सृष्टिः सुखवर्धनम् अस्ति। अस्य उद्देश्यं जनकल्याणम् अस्ति । इति निराशायाः अन्धकारे आशादीपस्य प्रज्वलनम्। नित्यस्य नित्यस्य च नूतनाख्यानम् अस्ति। दृश्यविभक्तविविधतायाः अन्तः एकतायाः दृष्टिः अस्ति तथा च सामूहिकहर्षस्य संयोगः अपि अस्ति । भारत मुनिः नाट्यशास्त्रे सुखान्तस्य विषये बलं दत्तवान् आसीत् । सांस्कृतिकगौरवस्य प्रवर्धनं नैतिकताप्रवर्धनं च लेखकस्य दायित्वम् अपि अस्ति । तथाकथितप्रगतित्वे प्रेमस्नेहयोः आत्मीयसम्बन्धेषु आक्रामकता भवति । भारतीयपरम्परायां पिता ईश्वर इति उच्यते। वयं सर्वे अस्माकं मातापितृणां विस्तारः स्मः। यदि ते न आसन् तर्हि वयं तत्र न स्याम, परन्तु नूतनलेखेषु मातापितृणां सामान्यतया तादृशी प्रतिष्ठा नास्ति । महाभारतस्य लेखकः अपि कविः लेखकः वा आसीत् । तस्य सृष्टौ यक्षप्रश्नाः सन्ति। यक्षः अपृच्छत्-युधिष्ठिरः। किं च भूमौ गुरुतरम्? आकाशात् च किं उच्चतरम्? युधिष्ठिरः अवदत्- माता भूमौ गुरुतरः पिता च आकाशात् उच्चतरः इति। एतादृशेषु लेखनेषु मातापितृणां प्रतिष्ठा वर्तते। परिवारः एकः मनोहरः संस्था अस्ति। प्रगतिशीलता तत् भङ्गयति। कुटुम्बस्य विकल्पः नास्ति । परिवारं दृढं करोति इति लेखनं घण्टायाः आवश्यकता अस्ति। ऋग्वेदे नद्यः अभिवादिताः सन्ति। नद्यः नमस्कारयोग्याः सन्ति। ते जलस्य मातरः। विज्ञानेन अपि नद्यः महत्त्वं स्वीकृतम् अस्ति । वैदिकसाहित्ये विश्वामित्रस्य नदीयाः च संवादः अद्वितीयः अस्ति । विश्वामित्रादिभिः पूर्वजैः नदीभिः सह संवादे भारतवंशीनां पक्षतः अनेकानि आश्वासनानि दत्तानि आसन् । तानि आश्वासनानि अस्माकं साहित्यस्य सुवर्णनिधिः सन्ति। परन्तु वयं सर्वे तानि आश्वासनानि भङ्गं कृतवन्तः। नदीपुरुषयोः प्रेम शून्यं जातम्। नद्यः उक्तवन्तः आसन् यत्, एतत् संवादं स्मर्यताम्, अस्मान् पालनं कुरु। त्वं नदीं लङ्घयसि, वयं यथा माता बालकस्य स्तनपानार्थं नमति तथा नमन्तः स्मः। विश्वामित्रः उक्तवान् आसीत् यत् हे नद्यः अहं त्वां स्तुविष्यामि इति। सामन्तकाले अनेके बार्डाः राजानां स्तुतिं गायन्ति स्म । परन्तु ते स्तोत्राः न आसन्, तेषां गीतानि न स्तुतिः न स्तोत्राणि आसन्। स्तोत्रत्वम् अतीव कठिनं साधना अस्ति। मनसा कर्म वाचाभ्यन्तरात्मना उत्पन्ना सृष्टिः एव पुरुषं स्तोत्रं करोति । विश्वामित्रः नद्यः आश्वासनं दत्तवान् आसीत् यत् वयं भारतस्य जनाः भवतः स्तोत्राः भविष्यामः, वयं स्वशरीरेण मनसा च जलमातृणां पोषणं करिष्यामः।वैदिकसाहित्ये प्रकृतेः प्रत्येकं कणं प्रति आत्मीयता वर्तते । तथाकथितप्रगतिशीलदृष्टौ प्रकृतिः उपभोक्तृसामग्री अस्ति तथा च भारतीयपरम्परायां एषा एव प्रकृतिः नमस्कारयोग्या अस्ति। तुलसीदासस्य सृष्टौ भौतिकजगत् सियारामेन पूर्णं भवति, पुनः पुनः नमस्कारस्य योग्यं च भवति- सियाराम मयय सब जग जनी कारून प्राणं जोरी जुग पानी। प्रकृतिं प्रति एकपक्षीयभावनानां निरन्तरं अभिव्यक्तिः आवश्यकी भवति। भारतीयसंविधाने राज्यस्य नीतिनिर्देशाः सन्ति । लेखनस्य निर्माणस्य च नीतिनिर्देशाः सन्ति । असंहिताकृतेऽपि ते विद्यन्ते एव । मातापितृणां प्रति सम्मानः महत्त्वपूर्णः तत्त्वः अस्ति । कथासु, कथासु, काव्येषु च एतत् तत्त्वं मनसि स्थापनीयम् । नारी आदरणीया माता भगिनी कन्या पूज्यः। सा समग्रस्य भागः अस्ति। तस्याः विषये पृथक् पृथक् द्रष्टुं लेखनं च अनुचितम्। भारतीय कामं न सेक्सः, सृष्टेः इच्छा एव। अत्र कामं अध्यात्मम् अपि ।

वयं सांस्कृतिकराष्ट्रम् अस्मत्। कोटिशः भारतवंशीः एकजनाः सन्ति। तेषां एकीकृतसंस्कृतिः अस्ति। इयं संस्कृतिः अस्माकं पूर्वजैः विकसिता आसीत् ये दर्शनेन वैज्ञानिकदृष्टिकोणेन च परिपूर्णाः आसन् । तेषां पूर्वजानां, वृद्धानां, मार्गदर्शकानां च सम्मानः अनिवार्यः अस्ति तथा च सांस्कृतिकतत्त्वानां। लेखने वयं कल्पनापक्षैः उड्डीयन्ते, यथार्थवादी अपि भवितुम् अर्हति परन्तु भारतीयनैतिकतायाः, गौरवस्य च गन्धमादनक्षेत्रस्य मधुरसस्य उल्लङ्घनं सम्यक् नास्ति। सृष्टेः उद्देश्यं मधुरसा सांस्कृतिकप्रवाहस्य वर्धनं भवति । विचारव्यञ्जनं सुष्ठु, परन्तु अव्यवस्थायाः अभिव्यक्तिः न।

(लेखकः उत्तरप्रदेशविधानसभायाः पूर्वसभापतिः अस्ति ।)

हिन्दुस्थान समाचार / Dheeraj Maithani