प्राथमिकापणे अग्रिम सप्ताहे 7 नूतनानां प्रारंभिकसार्वजनिकप्रस्तावानां विमोचनं, 19 शेयरस् इत्येषां भविष्यति लिस्टिंग
नवदिल्ली, 29 जूनमासः (हि.स.)।प्रत्यागच्छति सप्ताहस्य सोमवासरादारभ्य आरभ्यमानस्य नवस्य व्यापारिकसप्ताहस्य प्रारम्भे सप्त कंपन्यः स्वं प्रारम्भिकसार्वजनिकप्रस्तावं (IPO) आरक्षार्थं प्रक्षिपन्ति। तासां द्वौ IPO मुख्यविनिमयमण्डले (Mainboard Segment) स्तः
प्राइमरी मार्केट में अगले सप्ताह 7 नए आईपीओ की होगी लॉन्चिंग


नवदिल्ली, 29 जूनमासः (हि.स.)।प्रत्यागच्छति सप्ताहस्य सोमवासरादारभ्य आरभ्यमानस्य नवस्य व्यापारिकसप्ताहस्य प्रारम्भे सप्त कंपन्यः स्वं प्रारम्भिकसार्वजनिकप्रस्तावं (IPO) आरक्षार्थं प्रक्षिपन्ति। तासां द्वौ IPO मुख्यविनिमयमण्डले (Mainboard Segment) स्तः, शेषाः पञ्च स्मॉल् एण्ड् मीडियम् एंटरप्राइजेस् (SME) मण्डले अन्तर्भवन्ति।

एतेषां नवीनानां IPO-प्रस्तावानां सह गतसप्ताहे आरम्भीकृतानां पञ्चानां IPO मध्ये कतिपये IPO चतुर्थ्यां (३० जून) यावत् निवेदनार्थं (बिड्डिंग्) उपलभ्यन्ते, द्वयोः पुनः प्रथमे जुलाईदिनाङ्के यावत् बिड्डिंग् कर्तुं शक्यते।

यदि नवानां लिस्टिंग् विषये कथ्यते तर्हि आगामिसप्ताहे एकोनविंशतिः कंपन्यः स्वीयलिस्टिंगद्वारा मूल्यविनिमयमण्डले स्ववाणिज्यं आरभन्ति।

सप्ताहस्य प्रथमव्यापारदिने — सोमवासरे, ३० जून दिनाङ्के — सिल्की ओवर्सीज् इत्यस्य ३०.६८ कोटिरूप्यकाणां मूल्ययुक्तम् IPO आरक्षार्थं (subscription) उद्घाट्यते। तस्मिन् २ जुलाई दिनाङ्कपर्यन्तं बिड्डिंग् करणीयम्। अस्य IPO अन्तर्गतं प्राइस्बैण्ड् १५३-१६१ ₹ प्रति अंशम् निश्चितम्, लॉट्साइज् ८०० अंशानि च अस्ति। अंशविनियोगः (allotment) ३ जुलाई को भविष्यति, तस्मात् ७ जुलाई दिनाङ्के एनएसई-संस्थानस्य SME-मञ्चे लिस्टिंग् भविष्यति।

एवमेव तस्मिन् दिने पुष्पा ज्वेलर्स् इत्यस्य ९८.६५ कोटिरूप्यकस्य IPO अपि उद्घाट्यते। प्राइस्बैण्ड् १४३-१४७ ₹ प्रति अंशम्, लॉट्साइज् १००० अंशानि निश्चितम्। अंशविनियोगः ३ जुलाई, लिस्टिंग् ७ जुलाई एनएसई-SME मञ्चे भविष्यति।

तथैव सेडार् टेक्स्टाइल् इत्यस्य ६०.९० कोटिरूप्यकस्य IPO अपि उद्घाट्यते। प्राइस्बैण्ड् १३०-१४० ₹ प्रति अंशम्, लॉट्साइज् १०००। विनियोगः ३ जुलाई, लिस्टिंग् ७ जुलाई।

मार्क लॉएर् इत्यस्य २१ कोटिरूप्यकस्य IPO अपि ३० जून आरभ्य, २ जुलाई यावत् बिड्डिंग् योग्यः। प्राइस् – १०० ₹ प्रति अंशम्, लॉट्साइज् १२००। लिस्टिंग् ७ जुलाई बीएसई-SME मञ्चे भविष्यति।

वन्दन फूड्स् इत्यस्य ३०.३६ कोटिरूप्यकस्य IPO अपि तत्समेव दिने उद्घाट्यते। प्राइस् ११५ ₹ प्रति अंशम्, लॉट्साइज् १२००। अंशविनियोगः ३ जुलाई, लिस्टिंग् ७ जुलाई।

बुधवासरे — २ जुलाई — क्राइजैक् इत्यस्य ८६० कोटिरूप्यकस्य IPO उद्घाट्यते। प्राइस्बैण्ड् २३३-२४५ ₹ प्रति अंशम्, लॉट्साइज् ६१ अंशानि। बिड्डिंग् ४ जुलाई यावत्, विनियोगः ७ जुलाई, लिस्टिंग् ९ जुलाई बीएसई-एनएसई मञ्चयोः।

गुरुवासरे — ३ जुलाई — ट्रैवल् फूड् सर्विसेस् इत्यस्य IPO आरक्षार्थं उद्घाट्यते, ७ जुलाई यावत् बिड्डिंग्। एषः सार्वजनिकप्रस्तावः कियत्समयः मूल्यबन्धनं च घोष्यमाणम् अस्ति। अंशविनियोगः ८ जुलाई, लिस्टिंग् १० जुलाई।

गतसप्ताहे २६ जून दिने प्रारम्भीकृतानि निम्नलिखितानि IPO-प्रस्तावानि ३० जून वा १ जुलाई पर्यन्तं बिड्डिंग् योग्यानि—

पीआरओ एफएक्स (४०.३० करोड़) – १.४० गुणं सब्स्क्राइब्ड्; लिस्टिंग् ३ जुलाई।

ऐस अल्फा टेक (३२.२२ करोड़) – पूर्णतः सब्स्क्राइब्ड्; विनियोगः १ जुलाई, लिस्टिंग् ३ जुलाई।

वैलेंसिया इंडिया (४८.९५ करोड़) – ७०% सब्स्क्रिप्शन; विनियोगः १ जुलाई, लिस्टिंग् ३ जुलाई।

मूविंग् मीडिया एंटरटेनमेंट् (४३.४० करोड़) – १.६३ गुणं सब्स्क्राइब्ड्; लिस्टिंग् ३ जुलाई।

इंडो गल्फ क्रॉप साइंसेज् (२०० करोड़) – ९८% सब्स्क्रिप्शन; लिस्टिंग् ३ जुलाई।

ऐडकाउण्टी मीडिया इंडिया (५०.६९ करोड़) – २.२१ गुणं सब्स्क्राइब्ड्; विनियोगः २ जुलाई, लिस्टिंग् ४ जुलाई।

नीतू योशी लिमिटेड् (७७.०४ करोड़) – ५८% सब्स्क्रिप्शन; विनियोगः २ जुलाई, लिस्टिंग् ४ जुलाई।

आगामिसप्ताहे लिस्टिंगं प्राप्तवत्यः १९ कंपन्यः मध्ये ६ मुख्यविनिमयमण्डले, १३ SME मञ्चे च प्रवेशं करिष्यन्ति।

मुख्यविनिमयमण्डले—

कल्पतरु, एलनबेरी इंडस्ट्रियल गैसेस, ग्लोब सिविल प्रोजेक्ट्स – १ जुलाई

एचडीबी फाइनेंशियल सर्विसेस्, संभव स्टील ट्यूब्स् – २ जुलाई

इंडोगल्फ क्रॉप साइंसेज् – ३ जुलाई

SME-मण्डले—

१ जुलाई – एजेसी ज्वेल मैन्युफैक्चरर्स्, श्री हरे कृष्ण स्पॉन्ज् आयरन्, आइकॉन फैसिलिटेटर्स्, अब्राम फूड्स्

२ जुलाई – सुपरटेक ईवी, सनटेक इंफ्रासॉल्यूशन्स्, रामा टेलीकॉम

३ जुलाई – पीआरओ एफएक्स टेक्, ऐस अल्फा टेक्, वैलेंसिया इंडिया, मूविंग मीडिया

४ जुलाई – ऐडकाउण्टी मीडिया इंडिया, नीतू योशी लिमिटेड्।

इत्ययं सप्ताहः भारतीय IPO-बाजारे अत्यन्तसञ्चलः, निवेशकानां कृते बहुविकल्पसंपन्नश्च भविष्यति।

---------------

हिन्दुस्थान समाचार