Enter your Email Address to subscribe to our newsletters
गांधीनगरम्, 29 जूनमासः (हि.स.) भारतीयप्रौद्योगिकी-संस्थानस्य गांधीनगरनगरे स्थितस्य (आई.आई.टी.) चतुर्दशमे दीक्षान्तसमारोहे अदित् अतुल् राम्भियायाः संस्थानस्य द्वौ सर्वोच्चौ सम्माने प्राप्तौ न केवलं तस्याः शैक्षिकोत्कृष्टतायाः प्रतीकौ स्तः, अपि तु अनुशासनस्य, बहुमुखीप्रतिभायाः, शान्तिपूर्णदृढसंकल्पस्य च चतुर्वर्षीययात्रायाः अपि प्रमाणरूपेण दृश्येते।
नूतनसंपन्ने दीक्षान्तसमारोहे संस्थाननिदेशकस्वर्णपदकं खेलेषु उत्कृष्टप्रदर्शनाय प्रशस्तिपत्रं च प्राप्तवन्तं अदित् अतुल् राम्भियं मुम्बईनिवासी अस्ति। तस्य जननी आयुर्वेदचिकित्सिका अस्ति, जनकः च पॉलिमर अभियन्ता अस्ति।
असौ गांधीनगरसंस्थाने पदार्थअभियांत्रिकीविषये अध्ययनं कृत्वा संस्थानस्य मुक्तपाठ्यक्रमस्य सम्पूर्णलाभं प्राप्तवान्। सः जैव-आयुर्विज्ञान-अभियांत्रिकी, यन्त्रमानवविज्ञानं (रोबोटिक्स्), व्यवस्थापनं च इत्यादिषु विषयेषु अपि गंभीरतया अध्ययनं कृतवान्।
एषा शैक्षिकस्वतन्त्रता तं क्रियाशीलपदार्थानां जैव-आयुर्विज्ञानसंबन्धिन्याः उपयोगितायाः विषये अधिकं जिज्ञासुं कृतवती।
स्वशैक्षिकयात्रां विषये वदन् अदित् उक्तवान्—ऊत्तकपुनर्जननार्थं जैवपदार्था (बायोमैटेरियल्स् फॉर टिशू रीजेनेरेशन) इत्यस्य पाठ्यक्रमस्य, श्रीहरिता रोथु, अभिजीत मिश्रा इत्येतयोः प्राध्यापकयोः सह शोधकार्यस्य च माध्यमेन मम दृष्टिकोणः पूर्णतया परिवर्तितः।
सः अवदत् यत् पदार्थाः स्वास्थ्यसेवायाम्, व्रणोपचाराय, जलशुद्धौ च यथाकथं मानवीयजीवनं प्रभावितुं शक्नुवन्ति इति मया ज्ञातम्।
तस्य ज्ञानप्राप्तिः केवलं भारतदेशे न स्थितम्। अमेरिका-देशस्य टेक्सास् ए एण्ड एम् विश्वविद्यालये महत्त्वपूर्णे शोध-अन्तरङ्गत्वे भागं गृहित्वा, सौम्ययन्त्रमानवविज्ञानस्य वैद्यकीयउपकरणानां च क्षेत्रे उन्नतम् कार्यं दृष्टवान्।
एषः अनुभवः वैश्विक-परिकल्पनाविनिर्माणप्रक्रियाणां विषये तस्य ज्ञानं विस्तृतं कृतवान् तथा च जैव-आयुर्विज्ञान-अभियांत्रिकीविषये अधिस्नातकं कर्तुम् तस्य निश्चयं दृढतरं कृतवान्। सः शीघ्रं कार्नेगी मेलॉन् विश्वविद्यालये (पिट्सबर्गे) स्वशैक्षिकयात्रां अग्रे नेतुं योजनां करोति।
शिक्षायाः सह तेन तरणविषये अपि उत्कर्षः प्राप्तः। सः बहुषु अन्तर्-आई.आई.टी. जलक्रीड़ास्पर्धासु संस्थानस्य प्रतिनिधित्वं कृतवान्, राष्ट्रस्तरे पदकं च प्राप्तवान्।
सः उक्तवान्—प्रत्येकविजयात् ख्यातिः, पुरस्कारः, उत्तमानां उपकरणानां सुलभता च प्राप्ता, यया अहं प्रेरितः। अन्तर्-आई.आई.टी. स्पर्धासु तु तरणक्रीड़ा च अध्ययनं च एव मम प्रथमा प्राथमिकता आसीत्।
सः स्वीकारयन् अवदत् यत् आरम्भे नवस्थापिते आई.आई.टी. संस्थाने सम्मिलितं भवितुम् सन्देहः आसीत्, किन्तु अनुभवः अपेक्षातीतः जातः।
सः अवदत्—मम भ्रान्तिः आसीत् यत् अत्र पूर्वतनानाम् आई.आई.टी. संस्थानां सदृशं अवसरं न लभ्येत, किन्तु अधुना पुनः पश्यन् अनुभवामि यत् आई.आई.टी. गांधीनगरं मम सर्वं दत्तवान्।
कार्नेगी मेलॉन् विश्वविद्यालयस्य (पिट्सबर्गे), दक्षिण-कैलिफोर्नियाविश्वविद्यालयस्य (लॉस एञ्जेलेस्) च अधिस्नातकप्रस्तावानां विचारं कुर्वन् अदित् स्वस्य नवचरणस्य सिद्धिं करोति।
तस्य शैक्षिकोत्कृष्टता, शोध-नवोन्मेषः, क्रीड़ामनःस्थितिः, नेतृत्वं च—एते सर्वे २१वीं शताब्द्याः अभियन्तॄणां कृते आदर्शरूपेण सन्ति।
हिन्दुस्थान समाचार