'मातुः जीविका धूमिला, 'सितारे जमीन पर' पारंगताः 100 कोटिमिताः प्रदत्ताः
काजोल की हॉरर-चित्रपटजगत् – ''माँ'', ''सितारे ज़मीन पर'', ''कन्नप्पा'' च – बौक्स् अफ़िस्-प्रदर्शनवृत्तिः।एतेषु दिनेषु प्रचलन्ती मायथोलॉजिकल् चलचित्रम् ''माँ'' नामकं सिनेमागृहेषु प्रदर्श्यमानं अस्ति, किन्तु न दर्शकवर्गेण विशेषं प्रतिसा
सितारे ज़मीन पर


काजोल की हॉरर-चित्रपटजगत् – 'माँ', 'सितारे ज़मीन पर', 'कन्नप्पा' च – बौक्स् अफ़िस्-प्रदर्शनवृत्तिः।एतेषु दिनेषु प्रचलन्ती मायथोलॉजिकल् चलचित्रम् 'माँ' नामकं सिनेमागृहेषु प्रदर्श्यमानं अस्ति, किन्तु न दर्शकवर्गेण विशेषं प्रतिसादः प्राप्तः, न च समीक्षकैः विशेषं प्रशंसा। बौक्स् अफ़िस्-स्तरे अपि चलचित्रं अपेक्षितं प्रदर्शनं कर्तुं न शक्नोति। एषा फिल्म् काजोल्-नाम्न्याः त्रिवर्षोत्तरं परदे प्रतिप्रत्यागमनम् सूचयति। अधुना चलचित्रस्य द्वितीयदिनस्य आमदानी-सङ्ख्याः प्राप्ताः सन्ति।शुक्रवासरे ‘माँ’ नामकं चलचित्रं ₹४.६५ कोटिनां ओपनिङ्-कलेक्शनं कृत्वा आरब्धम्। शनिवासरे, यदा द्वितीयः दिनः आसीत्, तदा सप्ताहान्तस्य लाभेन सह कलेक्शनं वर्धितम्। शनिवासरे चलचित्रेण ₹६.१८ कोटीनां व्यापारः कृतः, एवं द्विदिनेषु मिलित्वा कुलं ₹१०.८३ कोटीनां आमदानी सम्पन्ना। यद्यपि, अन्तिमसङ्ख्यायाम् किंचित् परिवर्तनं सम्भाव्यते। अधुना सर्वेषां दृष्टिः रविवासरेषु आमदानी-सङ्ख्यायाम् स्थितिः – यतः ग्राफस्य वर्धनं प्रत्याशा अस्ति।अन्यस्मिन् पार्श्वे, आमिरखानस्य 'सितारे ज़मीन पर' इत्यस्य चलचित्रं प्रथमदिनात् एव दर्शकहृदयेषु स्थानं प्राप्तम्। नवमे दिने अपि चलचित्रेण ₹१३.६३ कोटीनां शक्तिकरं कलेक्शनं कृत्वा भारते शतकोटिक्लब् मध्ये प्रवेशः कृतः। एतदापि चलचित्रस्य कुलं ₹१०९.५५ कोटीनां संकलनं जातम्। एवं एषा आमिरखानस्य सप्तमी सर्वाधिकं कमाईकर्त्री फिल्म् अभवत्। विशेषता या अस्ति—अस्मिन् चित्रे आमिरखानः प्रथमवारं जेनेलिया डिसूज़ा सह स्क्रीन् शेअर् कृतवान् दृश्यते।अन्यत्, काजोलस्य 'माँ' इत्यनेन सह प्रकाशितं विष्णु मांचु-प्रमुखं 'कन्नप्पा' इत्यपि दर्शकेषु चित्ताकर्षणं कृतम्। अत्र अक्षयकुमारः, मोहनलालः, प्रभासः इत्यादयः प्रसिद्धाः नटाः दृश्यन्ते। प्रथमे दिने एषा फिल्म् ₹९.३५ कोटीनां कलेक्शनं कृत्वा उत्तमं आरम्भं कृतवती। किन्तु द्वितीये दिने चलचित्रस्य गमनम् मंदम् अभवत्, च शनिवासरे कलेक्शनं केवलं ₹७ कोटीनां प्राप्तम्। एवं ‘कन्नप्पा’ नामकं चलचित्रं द्विदिनेषु कुलं ₹१६.३५ कोटीनां व्यापारं कृतवती।एवं चलचित्रेषु 'माँ', 'सितारे ज़मीन पर', 'कन्नप्पा' इत्येषु त्रिषु भिन्नं बौक्स् अफ़िस्-प्रदर्शनं दृश्यते—यत्र एका फिल्म् संघर्षं कुर्वन् दृश्यते, अन्यया दर्शकहृदयं जिता, पुनः अन्यया तारेषु नटेषु आश्रयणं कृत्वा उत्तमं प्रारम्भं प्राप्तम्।

------------------------------

हिन्दुस्थान समाचार