तेलंगानायां भाजपायै आघातः, विधायक टी. राजा सिंहः अददात् त्यागपत्रम्
हैदराबादम्, 30 जूनमासः (हि.स.)।गोशामहालयाः विधायकः टी. राजा सिंह पूर्वसदस्यं रामचन्द्ररावं तेलङ्गाणराज्यस्य भारतीयजनतापक्षस्य अध्यक्षपदे नियुक्तं दृष्ट्वा तीव्रं रोषं प्रकट्य भारतीयजनतापक्षस्य प्राथमिकसदस्यत्वात् स्वं त्यक्तवान्। सः त्यागपत्रस्य कारण
राजा सिंह


Resign letter


हैदराबादम्, 30 जूनमासः (हि.स.)।गोशामहालयाः विधायकः टी. राजा सिंह पूर्वसदस्यं रामचन्द्ररावं तेलङ्गाणराज्यस्य भारतीयजनतापक्षस्य अध्यक्षपदे नियुक्तं दृष्ट्वा तीव्रं रोषं प्रकट्य भारतीयजनतापक्षस्य प्राथमिकसदस्यत्वात् स्वं त्यक्तवान्। सः त्यागपत्रस्य कारणं तेन अध्यक्षपदाय नामनिर्देशनं दातुं न अनुमतं इति निर्दिष्टवान्। मीडियायाः साकं संवादे राजा सिंह उक्तवान्— अहं नामनिर्देशनं कर्तुं गतः, प्रार्थनापत्रं प्राप्तमपि। मम प्रार्थनापत्रे त्रयः सदस्याः हस्ताक्षरं कृतवन्तः, सप्तानां च अन्येषां हस्ताक्षरं आवश्यकं आसीत्। अतः नामनिर्देशनं समर्पयितुं न शक्यं जातम्। ततः पश्चात् मया तेलङ्गाणपक्षाध्यक्षं जी. किशन रेड्डी इत्यस्मै त्यागपत्रं समर्पितं, स्वीकरणाय च प्रार्थितम्। द्विदलप्रुष्ठीयस्य त्यागपत्रे सः केन्द्रीयनेतृत्वस्य निर्णयं आघातः च निराशा च इति निर्दिष्टवान्, राज्ये स्थितानां लक्षाणां निष्ठावन्तः कार्यकर्तॄणां मनसि आघातः जातः इति च उक्तवान्। राजा सिंह लिखितवान् यत्, एषः पत्रः तेषां लक्षाणां निष्ठावन्तः कार्यकर्तॄणां समर्थकानां च दुःखं निराशां च प्रकाशयति, ये आत्मानं उपेक्षितं उपेक्ष्यमानं च अनुभवन्ति। तेन आरोपितं यत्, केचन सीमिताः जनाः पर्दयोः पृष्ठतः नाट्यं सञ्चालयन्ति च निर्णयान् स्वीकरोन्ति, येन पक्षे अन्तःविरोधः च जमीनीस्तरे सम्पर्कविनाशः च अभवत्। गोशामहालयाः त्रीणि वाराणि निर्वाचितविधायकः राजा सिंह भारतीयजनतापक्षस्य केन्द्रीयनेतृत्वं—प्रधानमन्त्री नरेन्द्रमोदी, राष्ट्रीयाध्यक्षः जे.पी. नड्डा, वरिष्ठनेता अमितशाह, बी.एल. सन्तोष इत्यादीन्—सम्प्रति निर्णयं पुनःविचारयितुं प्रार्थितवान्, यत् तेलङ्गाणायां योग्यं नेतृत्वं स्थापितं भवेत् इति सुनिश्चितव्यम्। पक्षेन औपचारिकरूपेण सम्बन्धं त्यक्त्वा राजा सिंह हिन्दुत्वविचारधारायाः प्रति स्वां प्रतिबद्धतां पुनः व्यक्तवान्, गोशामहालयाः जनानां विस्तृतहिन्दूसमाजस्य च सेवां निरन्तरं करिष्यामि इति प्रतिज्ञां च कृतवान्। सः लिखितवान्— अहं केवलं स्वस्य कृते न भाषे, किन्तु तेषां सर्वेषां कार्यकर्तॄणां मतदातॄणां च कृते अपि, ये विश्वासपूर्वकं अस्माकं सह स्थितवन्तः, अधुना च स्वं प्रतारितं अनुभवन्ति।

---------------

हिन्दुस्थान समाचार